________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपेङ्गलम् ।
पित्र' तिल्ल धुकं सगणेण जुझं।
छत्र बस पत्रो कल अट्ट धो ॥ ४३ ॥ जहा, पित्र भत्ति पित्रा गुणवंत सुत्रा।
धणजुत्त घरा बहु सुक्ख' करा ॥ ४४ ॥ तिल।
मेतादृशा इत्यर्थः, तिला - त्रयः कला - कर्णा गुरुदयात्मकागणाः जं- यच षडक्षर चरणे वृत्ते होतं- भवंति। हारा छक्का बंधो-हारषट्वबळू गुरुषद्यमित्यर्थः, तत् सेमा रात्रा छंदो -भेषराजच्छन्दः ॥ तत् भेषराजनामकं वृत्तमित्यर्थः। अन्ये तु द्वादश मात्राः चयः कर्ण यत्र भवंतीति पृथगेव योजयंति । अत्र कर्णमात्राज्ञापकं वृत्तमात्राज्ञापकं वा बाराहा मत्तेति पदं, हारा छक्का बंधो इति च पदं, पद्यपूरणार्थमेव । यत्र कर्णचयं प्रतिचरणं पतति तत् शेषराजनामकं वृत्तमिति त्वतम् । पोषराजमुदाहरति, जुझझंतीति। उद्दामे - उद्भटे संगामे - संग्रामे, जुझ्झंतीयुद्धं कुर्वतौ पच्चंतौ - नृत्यन्तौ कालिका - कालिका हमारी -अस्माकं दूरित्ता-दुरितानि संहारो- संहरत ॥ शेषराजो निवृत्तः । (E).
४१-४२ । अथ षडक्षरम् । बारेति । द्वादश मात्रा यत्र कर्णा
४२-४४। १ तिष (F). २ डिल (A), भिषण (B), डिस (C). ३ धुर्व (E). ४ छह (A). ५ कल क (A), कल पट्ट (B), कल हट्ट (C). ६ ठयो (A & B), धुचो (C), कयो (F). . पत्ति (B). ८ गुणमंत (A), गुणमणु (B & C). र सूचा (E). १० धणमंत (E & F). ११ मोक्क (B), सूक्ल (E), दुख (F). १२ डिमा (A), भिमा (B), डिसा (C).
For Private and Personal Use Only