________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
३६७ कामाबारेण अद्देण पारण ।
मत्ता दहा सुद्ध मंथाण सो बुद्ध' ॥ ५० ॥ अहा, राया जहा लुच पण्डीत्र हो मुद्ध। कित्ती' करे रक्खर सो बाद उप्रेक्वं ॥५१॥
मंथाण।
५०-५१ । कामावतारस्थार्द्धन पादेन । माचा दश शुद्धाः मन्थानं बुध्यस्ख ॥ शारङ्गरूपच्छन्दः कामा[व]तार इत्यपि नाम, तच्च तगण[चतुष्टयात्मकं, तस्थाढ़े तगणदयात्मकं, तथाचात्र तगणदयात्मकः पाद इति पर्यवस्थति, तगणस्य पञ्चकलात्मकलाद्यत्र मात्रा दम भवन्ति तन्म[न्थानच्छन्द इत्युक्रम् । उदाहरति । राजा यत्र लुब्धः पण्डितो भवति मुग्धः। कौतिं करे रक्ष तद्राज्यमुपेक्षख ॥ मुग्धो मूढः हिताहितज्ञानशून्यः । ().
५०-५१ । अथ षडक्षरचरणस्य वृत्तस्य सप्तत्रिंशत्तमं भेदं मंथानमामकं वृत्तं लक्षयति, कामेति । कामाबधारस्म - कामावतारस्य तगणचतुष्टयनिर्मितद्वादशाक्षरचरणस्य मारंगरूपकापरनामइत्यर्थः श्रद्धेण पाएण- अर्द्धन पादेन अंतलघुतगणदयेनेत्यर्थः । सुद्ध दहा मत्ता- शुद्धा दश मात्राः यत्र षडक्षरचरणे वृत्ते प्रतिचरणं पतंति, मो- सः मंथाण-मंथानः बुझम-ज्ञातव्यः॥ अथवा अवहट्टभाषायां लिंगविभक्तिवचनव्यत्यासे दोषाभावात् मो-तं
५०-५१। १ कामावचारस्स (E & F'). २ सुद्ध (B), वुझझ (E), वुजा (F). १ राजा (F). ४ पंडित (A), पण्डित (C). ५ कौत्तो (C). ६ थप्प (A), कपल (B), रक्ष (C). ७ बाद (B), राख्न (C). ८ उपेक्व (F).
For Private and Personal Use Only