________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरत्तम् ।
हारौ छंदः ॥ कर्णे गुरुदयं, गंधो लघुः । यथा। था भर्तृभका धर्मैकचित्ता । मा भवति नारौ धन्या प्रिया ॥ (G).
३७-३८ । पिङ्गलदृष्टः भं दत्त्वा सृष्टः। कर्ल दत्त्वा हंसो ज्ञायते ॥ हंसनामच्छन्दः। यत्र भगणानन्तरं गुरुदयम् । उदाहरति। म मम कान्तः दूरदिगन्ते। प्रावृडागता चित्तं लोलते ति] ॥ (C). । ३७-३८ । अथ पंचाक्षरस्य प्रस्तारस्य सप्तमं भेदं हंसनामकं वृत्तं लक्षयति, पिंगलेति। भ-श्रादिगुरुर्भगण इति यावत्, कल बि- कर्णोऽपि गुरुदयात्मको गणोऽपि यत्र पंचाक्षरचरणे वृत्ते दिज्जे-दौयते, पिंगल दिट्ठो-पिंगलदृष्टः सिट्ठो-सृष्टः पिंगलेनेति भावः, मः हम - हंसः मुणिन्जे- ज्ञायते ॥ यदीयचरणे भगणोत्तरं गुरुदयं भवति तत् हंसनामकं वृत्तमिति निष्कृष्टोऽर्थः । अत्र देव इति देकारस्थ 'ए श्री सुद्धा अ बम मिलित्रा वि सह पूर्वमुतत्वावखत्वम् । [Vide श्लोक ५, p. 7.] पिंगल दिट्ठो मिट्ठो इति पदवयं पादपूरणार्थमिति द्रष्टव्यम् । हंसमुदाहरति, सो महेति । मो- सः मह - मम कता-कांतः धव इत्यर्थः दूर [दिगंता] दूरे [दिगन्ते] गतोऽस्तौति शेषः। अतः पाउस - प्राट् भावेबायाति, चेउ-चेतः चलाबे-चालयति व्याकुलयतीत्यर्थः । अतः किमाचरणौयं मया, त्वं मे शिक्षयेति गूढाभिप्राथायाः प्रोषितभलकायाः प्रियसहचरौं प्रति वाक्यमिदम् । हंसो निवृत्तः। (). . - ३७-३८ । पिंगेति । पिंगलदृष्टो भं दत्त्वा सृष्टः। कर्णोऽपि देयो हंसो ज्ञेयः ॥ यथा, स मम कांतः दूरदिगंते। पर्यन्यपायातः चेतवलति ॥ (G).
For Private and Personal Use Only