________________
Shri Mahavir Jain Aradhana Kendra
३६०
www.kobatirth.org
जहा, पबण बह' सरिर दह" ।
-
प्राकृतङ्गणम् ।
सुपि गण' सरस' गुण' ।
सरह' गण' जमा भण° ॥ ३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मश्रण ण तबइ " मण ॥ ४० ॥ जमक ।
३८-४०। सुप्रियं भण सरसं श्टणु । शराणां गणं यमकं भण ॥ सुप्रियो द्विलघुः, रसेन त्रिलघुना [ह] वर्त्तमानं सरममनुजानीहि शराणां लघनां गणं समूहम् । उदाहरति, पवणो [मो] वहति शरीरं दहति । मदनो हन्ति तपते मनः ॥ (C).
३८-४० । अथ पंचाचरप्रस्तारस्यां तिमं भेदं यमकनामकं सं लक्षयति, सुपौति । हे सुगुण शोभनगुणविशिष्ट शिष्य यत्र पंचाचरचरणे वृत्ते सरह गए - झाध्यगणौ श्रन्यगणेभ्यः साध्यावित्यर्थः सुपि गण – सुप्रियगणौ द्विलघुकौ गणावित्यर्थः, ततख सर - शरः लघ्वात्मको गणः पतति, तत् यमकं भण पठेत्यर्थः ॥ पंच लघवो यत्र प्रतिचरणं भवंति तत् यमकमिति पिंडार्थः, - सर गणेति तु पदं पद्यपूरणार्थमेव । यमकमुदाहरति, पबणेति । पवनः बहु - वाति, अत इति शेषः सरिर - शरीरं डह - दह्यते । मश्रण मदनः हण
: पबण
हंति, श्रत इति शेषः
२८-४० । १ भण ( A & C ). २ सर सु (F). ३ गण ( A & B ), मण (C).
४ सरस (B), सुरह (F). ५ मण (B).
जमक ( B & C ). ० गण (B),
गण (C). ८ ब (E & F' ). ८ सरौर (A).
१० डर (E), द (F).
७
* 1st half dropt in ( C ). ११ तपइ (C).
For Private and Personal Use Only