________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपेङ्गलम्। पिंगल' दिट्ठो भ हवा सिहो।
कम बि दिज्जे हंस मुणिज्जे ॥३७॥ जहा, सो मह कंता दूर दिगंता।
पाउस आवे चेउ चला ॥ ३८॥ हंस ।
३५-३६ । अथ पंचाक्षरस्य पंचम भेदं हारीतनामकं वृत्तं लक्षयति, आईति । श्राईहि- श्रादौ अंते- चरणसमाप्तौ च कण मजुत्ते-कर्णसंयुकं मुरुदययुक्रमित्यर्थः । मझझेक्क गंधो-मध्यैकगंधं मध्ये कर्णदयमध्ये एकः गंधो लघुर्यत्र तादृशमित्यर्थः, तत् हारौत्र वंदो-हारौतच्छन्दः पिंगलेन कथितमिति शेषः ॥ यत्र प्रतिचरणं प्रथमतो गुरुवयं तत एको लघुस्ततश्च गुरुदयं भवति, तत् हारौति]नामकं वृत्तमिति निष्कृष्टार्थः । कुत्रचित् हारे मजुत्ते इति पाठस्तत्र हाराभ्यां संयुक्रमिति व्याख्येयम् । हारौतमुदाहरति, जा भत्तौति। जा भत्ति भत्ता-या भभक्का धमेश चित्ता-धर्फकचित्ता। मा नारी स्त्री धला पित्रारौ-धन्यप्रिथा धन्यपुरुषस्य प्रिया हिणीत्यर्थः होइ - भवति ॥ केचित्तु धलेति भिन्नं पदं छत्वा मा नारी धन्या प्रिया च भर्तरिति शेषः भवतीति योजयंति । हारीतं निवृत्तम् । (E).
३५-३६ । श्राईति । श्रादावते कर्मसंयुकं । मध्यैकगंधो[५] ।
३०-३८। १ पिप्पल (B). . भ गण (B), भ देर (E). १ कण दु (A), कम दु (B & C).. ४ दिनो (A, B & C). ५ मुणिनो (A, B & C). र पड (A), मझ (B & C). . डोसावे (A), दुसावे (B), सुखाने (C). .
For Private and Personal Use Only