________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णहत्तम्।
आई हि अंते हारे' सजुत्ते।
मज्झेक' गंधो हारौत्र बंधो ॥ ३५॥ जहा, जा भत्ति भत्ता धम्मक चित्ता। ___सा होइ णारौ धरणा पिारौ ॥ ३६ ॥ हारी। भूता मारा-भुवनमारं, मो- तत् भूत्रं- भूमौ संमो[हा]रू- सम्मोहाखरूपं दिट्ठो- दृष्टं ॥ तत्ममोहानामकं वृत्तमित्यर्थः । सम्मोहामुदाहरति, उद्दण्डेति। दूरित्ता खंडो- दुरितखंडिनौ उद्दण्डा- उद्भटा महिषासुरादिवधेनेति भावः चंडी- चंडिका। तेधो खोक्का मोकलं - चैलोक्यमुखं मोकलं - मोक्षं चैलोक्यसुखरूपमोक्षमित्यर्थ: मे - मह्यं दे - ददातु ॥ केचित्तु तेलोक्केति षष्ठ्यन्तं पदं कृत्वा पैलोक्यस्य सुखं च पुनः मे मद्यं ददाविति याकुर्वते । संमोहा निवृत्ता। (E). ___ ३३-३४ । अथ पंचाक्षरम्। संमो इति। संमोहारूपं दृष्टं तद्भूतम् । द्वौ कौँ हारों भुवनमारः ॥ कणे दिगुरुः । यथा, उद्भटा चंडौ दुरितखंडिनौ । चैलोक्यमौख्यं ददातु मे मोचम् ॥ (G).
३५-३६ । प्रादावन्ते हारेण युक्तः। मध्ये एकगन्धः हारौतबन्धः ॥ गन्धो लघुः । श्रादौ गुरुदयमन्ते च गुरुदयं मथे लघुर्यच .तद्धारोतबन्धछन्दः । उदाहरति। या भक्तियुक्ता धर्मेकचित्ता।
मा भवति नारौ धन्या प्रेयमौ ॥ (C). . १५-२९ । १. पार (A & B).... १ हार (A), कण (E & F'). . ३ संजुक्त (E & F)... ४ मउझेक (C). . " इंदो (E & F). ९ जुत्ता (A, B & C). • Dropt in (B). ८हारोनयन (B).
For Private and Personal Use Only