________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মাইল।
संमोहा रूअं दिट्ठो सो भूध।
बे कणा हारा भूअंता सारा ॥ ३३ ॥ जहा, उदंडा चंडी दूरित्ता खंडी।
तेलोका सोक्वं देर्ड मे मोक्वं ॥३४॥ संमोहा।
माणित्रा-ज्ञातव्या ॥ तत् नगाणिकानामकं वृत्तं ज्ञातव्यमित्यर्थः । मगाणिकामुदाहरति, सरस्मई ति । सरस्माई - मार खतौ पसल हो -- प्रसन्ना यदि भवति। कदत्तत्रा- कवित्वानि फुरं-स्फुरंति तत्रा- तदा ॥ नगाणिका निवृत्ता । (E). .
३१-३२ । पत्री इति । पयोधरो जगण: गुरूत्तरः । नगाणिका मा ज्ञातव्या ॥ उदाहरति] मरखतौ प्रसन्ना भवति । कवित्वं तस्य स्फुरति ॥ (G). ... ३३-३४ । अथ पञ्चाक्षरा। संमोहारूपं दृष्टं शोभितम्। दो करें हारः भुवने मारः। संमोहारूपं संमोहाच्छन्दः । उदाहरति। उद्दण्डा चण्डौ दुरितखण्डिनौ । त्रैलोक्यसुखं ददात मे मोक्षम् ॥ (C). ;
२३-३४ । अथ पंचाक्षरस्य प्रस्तारक्रियया द्वात्रिंगझेदा भवंति, तवाचं भेदं संमोहानामक वृतं लक्षपति, संमोहेति । बे कला तारा-द्विकर्म-हारौ यत्र पंचाक्षरचरणे वृत्ते पततः, कर्णा मरुदयात्मको गणः, हारो गुरुस्तथा पंचगुरवो यत्र भवतीति भावः,
• २५-३४। १रचं (B), रूपं (C). १ भूवया सारो वे कथा हारो (A), वे कथा हारो भूचना सारो (B), वे कमा हारो भूयना सारो (C): १ दुरिता (A & F), दूरौता (C). ४ सोच्वं (B), मुक्वं (C).
For Private and Personal Use Only