________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम्। पत्रोहरो गुरुत्तरो'।
णगाणिश्रा स जाणिवा ॥३१॥ जहा, सरस्सई पसरण हो।
कत्ता फुरं ता" ॥३२॥ णगाणिवा । (C).
U
तु परमार्थ इत्यस्मत्तातचरणोपदिष्टः पन्थाः। घारौमुदाहरति, देविति। आसु - यस्य मौस- शौर्ष चंद - चंद्रः दौम - दृश्यते देउ देउ] - देवदेवः शंभरिति शेषः सम्भ-शुभं देउ- ददातु मयमिति शेषः ॥ घारौ निवृत्ता । (E). . २६-३० । बजेति। वर्णाचत्वारो मुग्धे घारौ। दो हारौ दिसशरौ ॥ हारो गरुः, गरो लघुः, गुरुलघुगुरुलघुभिर्घारौ भवतौत्यर्थः । उ०। देवदेवः शुभं ददातु। यस्य शौर्षे चंद्रो दृश्यते ॥ (G). ____३१-३२ । पयोधरो गुरूत्तरः। नगानिता संज्ञाता ॥ गुरुरुत्तरतः पश्चाद्यस्य । उदाहरति। मरखतौ प्रसन्ना भवति। कवित्वानि स्फुरन्ति तदा ॥ (C). ... ३१-३२ । अथ चतुरचरप्रस्ता[रस्य षष्ठभेदं नगाणिकानामकं वृत्तं सक्षयति, पोहरेति । गुरुत्तरो-गुरुत्तरः गुरुः उत्तरः अग्रे स्थितो यस्यैतादृशः पयोधरो मध्यगुरुर्जगणः यत्र चतरचरचरणे वृत्ते पतति। स-सा नाभाणगा]णित्रा-नःगनिगा]णिका
११-११। १ गुरूतरो (A). । गाषिर्क (A). १ जाषिष (A). ४ पसषि (A, B & C). " पुरमा हो (B), फुरकापो (C). ( मासिधा (A), बमारीचा (B).
For Private and Personal Use Only