________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
अबुह बहाणं मोर कब्बं जो पदद लक्षणविहम् । भूअग्ग' लग्गः खग्गहि सौसं खुलिण जाणे ॥ ११ ॥ गाथा।
प्रचितं निर्णयपरिमाणं सुवर्णादिद्रव्यं यदि तिलचतुर्थांशेनापि परिमाणमाधनरस्तिकामाषकादिद्रव्यान्यनाधिकं भवति तदा तत्र परिमाणशद्धिर्यथा न भवति, तथा लक्षणोकगुरुलघुहोनाधिक काव्यं श्रवणविषयौभूतं शुद्धं न प्रतिभातौति काव्यशुद्धाशुद्धिज्ञानार्थं छन्दःशास्त्रमुपादेयमिति भावः । १० । (E). . १० । यथा न सहते कनकतुला तिललितमर्धार्धन । तथा न सहते श्रवणतुला अवच्छन्दं छन्दोभङ्गेन ॥ अवच्छन्दं - न्यनाधिकभावमिति देशौ। (G). - ११ । अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनम् । भुजाग्रलग्नखड्गन शौर्षे खण्डितं न जानाति ॥ वहस्त स्थितेन खड्नेन खशिरच्छेदनं लक्षणहौनकाव्यपठनमिति व्यज्यते। खग्गेहिं इत्यत्र वर्णमिलितकारस्य, विन्दुयुतहिकारस्य च लघुत्वान द्वादशमाचाभङ्गः। (C). . .
१९। १ बुहागड (B & C). १ मझे (D), झझे (E). १ पठर (C). "विक्षणा (B & C), पिडणं (E). ५ भूच चम्ग (A & E), भुषण (B). & Non est in (F). ० सम्गेहि (A), अम्गेहिं (C). ८ खुड़ियं (D & F).
पाणे (A, B & C), जाणेहि (F).
For Private and Personal Use Only