________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
जेमण सहइ कणअतुला तिल तुलिअं अङ्घ अड्डेण । तेम ण सहइ सबणतुला अबछंद छंदभंगेण ॥ १० ॥ गाहू।
१. । वेदाङ्गस्वात् छन्दःशास्त्रस्याध्ययनमावश्यकं, किञ्च छन्दोहौनलोकपाठे दुःखजननमकीर्तिश्चेत्याह । यथा न सहते कनकतुला तिलतलनम् अर्वार्द्धन। एवं न सहते श्रवणतुला अवछन्दं छन्दोभङ्गेन ॥ उच्छन्नं वर्णं न महत इत्यर्थः । (C).
.१० । अथ छन्दोग्रन्थस्योपादेयतां दर्शयति, जेम णेति। जेमयथा कणतुला- कनकस्य तुला परिमाणनिर्णायकं यन्त्र काण्टा इति लोके ; तुलि-तुलितं निर्णयपरिमाणं स्वस्मिन्प्रचितं सुवर्णं तिलस्य अद्ध श्रद्धेण - अर्द्धिन चतुर्थांशेनापौति यावत्, रत्तिकामाषकादिमापकान्यूनाधिकमिति शेषः, ण सहदू - न सहते न निर्णैतपरिमाणं करोति । तेम - तथा सवणतुला - श्रवणरूपा तुलैव तुला -- काव्यशुयशद्धिज्ञापक यन्त्र, छंदभंगेण - छन्दसां यथोक छन्दः तस्य गुरुलघूनां भङ्गेन न्यूनाधिकभावेनेत्यर्थः । अवछंद - अपच्छन्दस्वं लक्षणहीनं काव्यं न सहते न प्रमाणयनि । अयमर्थः जुजायां सूत्रबद्धं पात्रदयं भवति, तत्रैकपाचे परिमाणसाधनं रत्तिकामाषकादिद्रव्यं प्रक्षिप्य द्वितीययाचे
१०। १ सहहि (B). २ तिल (E). ९ तुलयं (B & C). ४ जुला (E). पद (D), पवईद (E).
For Private and Personal Use Only