________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
प्राकृतपॆङ्गलम् ।
ट ट्ठ ड ढाह' मते गणभेची होंति मंच' अक्रो ।
Acharya Shri Kailassagarsuri Gyanmandir
छप च तदा जस
छ प्यंच' चउत्ति' दुकलासु ॥ १२ ॥ [ गाहा ].
११ । अथ कन्दः शास्त्रविदां पुरो कचणहोमकाव्यपठनं वारयन् पुनरपि छन्दःशास्त्रोपादेयतां दर्शयति श्रबुह इति । अबुधःकाव्यचक्षणानभिज्ञः, बुहाणं मज्झ - बुधानां काव्यलचणाभिज्ञानां मध्ये, लच्छ [क] विहणं - लक्षणविहीनं, कम्यं - काव्यं, पढदू - पठति, सः भुत्र श्रग्ग लग्ग खन्नहिं - भुजाग्रलग्नखब्रेन, खुलिनं - खलितं, पौवातः पातितं सौ - शौषं मस्तकं, ण जाणे - न जानाति, सः स्वहस्तष्टतखन खशिरम्छेदक दूव विचिप्तचित्त इति लोके व्यवष्ट्रियते । श्रतोऽधीतच्छन्दः शास्त्रो लचणलचितं कार्य पठन् पण्डिताच्यां लभते इति इन्दःशास्त्रोपादेयता दर्शितेति भावः । ११ । (E).
११ । अबुहेति । श्रबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविद्दनं । भुजाग्रलखन शौषं खच्छितं न जानाति ॥ ११ ॥ (C). १२ । अथ मात्रागणनव्यवस्थामाह । ट ठ ड ढ णस्य मध्ये गणभेदा भवन्ति, पञ्चाचराणि छ प तदा यथासंख्यं षट्पञ्च
१२१ बाबर (F), ९ भच्या (C), भदा (F). ५. चड तौच (F).
(B), डढाएं (A & E),
यष (E).
For Private and Personal Use Only
डालच (C),
8 वर्ष (C & F).