________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३५२
प्राकृतयै कम् ।
कमल पभण । सुमुहि' खगण' ॥ २५ ॥
जहा, रमण' गमण । कमण कमण ॥ २६ ॥ कमल । चारौ" हारा* अट्टा काला ।
बिले कला जाणे तिस्मा ॥ २७ ॥
जहा, जात्रा मात्र' पुत्ती धुत्त ।
Acharya Shri Kailassagarsuri Gyanmandir
इथे जाणो किज्जे " जुत्तो ॥ २८ ॥ तिखा ।
२५-२६ । कमलं प्रभा । सुमुखि नगणः ॥ उदाहरति । रमण - गमने । कीदृशमनीयम् ॥ ( C )
२५-२६ । श्रथ त्र्यचरवृत्तस्यात्यभूतमष्टमं भेदं कमलनामकं वृत्तं वचयति, कमलेति । हे सुमुखि पागण - यत्र त्र्यचरचरणे वृत्ते नगणः सर्वलघुः पतति, तत्कमलं कमलनामकं वृत्तं पभण - प्रभणेत्यर्थः ॥ कमलमुदाहरति, रमणेति । रमण गमण - रमणस्य गमनं रमणगमनं तस्मिन् । कमण [ कमण ] - कौदृक् कमणीयं न कोदृशमपौत्यर्थः ॥ केचित्तु हे रमण मण - कुत्र गमण - गमनं क्रियते इति शेष इत्याजः । कमलं निवृत्तम् । (E).
I
२५-२६ । कमेति । कमलं प्रभए । सुमुखि नगाः ॥ यचेति शेषः । उ [दाहरति] रमण- गमनं । कोदृकमनीयम् ॥
(G).
२५- २८ । १ सहि (B). २ण (F'). ५ हारी (B). ६ कक्षा (C), कला ( F' ). & B), धुता पुत्ता (C). ११ जुत्ता (A, B & C ).
३ रगण (C).
४ चारो (B).
ता ता (A
० मा (C). ९ इणे (A), एते (C). १० किल्ला (B), किने (C). १२ तौर्खा (B).
For Private and Personal Use Only