________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् । भो जहि सो सहि । मंदर सुंदर' ॥२३॥ जहा, सो हर तोहर । संकट संहर ॥ २४ ॥ मंदर।
२१-२२ । अथ अक्षरचरणस्य वृत्तस्य षष्ठं भेदं मृगेन्द्रनामकं वृत्तं खक्षयति, परेदेति । भो बुधाः अक्षरचरणे वृत्ते प्रतिचरणमिति शेषः नरेन्द्र गुरुमथं जगणं ठबेहु-स्थापयत । मदंदमृगेन्द्रं कहेड-कथयत ॥ मृगेंद्रमुदाहरति, दुरंतेति। दुरंतो वसंतः। दिगंतरे कांतः ॥ श्रतो हे मखि कञ्चिधुवानमत्रानयेति गढाभिप्रायायाः प्रोषितभडकाया इदं वचनम् । मृगेन्द्रो निवृत्तः । (E).
२१-२२ । परेंदेति। नरेंद्र स्थापय । मृगेंद्रं कथय ॥ नरेंद्रो जगणः । उदाहरति] दुरंतो वसंतः । दिगंतरे कांतः ॥ (G).
२३-२४ । भ श्रादिगुरुयंत्र म मखि। मन्दरः सुन्दरः । उदाहरति । स हरस्तव । सङ्कटं संहरत ॥ (C).
२३-२४ । अथ अक्षरचरणस्य छन्दमः सप्तमं भेदं मंदरनामकं वृत्तं लक्षयति, भविति। हे महि- सखि य[ज]हि-यत्र यक्षरचरणे वृत्ते भो-श्रादिगर्भगणो भवति, सो-मः सुन्दरः मंदरः तन्मन्दरनामकं वृत्तमित्यर्थः ॥ अत्र सुन्दरेति पादपूरणार्थमेव । मंदरमदाहरति, मविति । मो-सः हरः शिवः तोहर - युग्माकं संकटं दुःखं संहर चपयतु ॥ मन्दरो निवृत्तः । (E).
२३-२४ । भो इति । भो यत्र [म] मखि। मंदरः सुंदरः । उ०। सौहार्दतो हर संकटं संहर ॥ स हरस्तवेति वा । (G).
२३-२४। १ जछि (C). २ सुंदर (E). ३ नोकर (C).
For Private and Personal Use Only