________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५.
प्राकृतपैङ्गलम् । तकार' जं दिदठ'। पंचाल उक्किट्ठ ॥ १८ ॥ जहा, सो देउ सुक्खाइ । संघारि दुक्खाइ ॥२०॥ पंचाल। णरेंद उबेहु । मइंद करेहु ॥ २१ ॥ जहा, दुरंत बसंत । सुकंत दिगंत' ॥ २२ ॥ मृगेन्द्रः [मइंद] ।
१९-२० । तकारो यत्र दृष्टः। तत्पञ्चालमुत्कृष्टम् ॥ तोऽन्तलघुः। उदाहरति। स ददात सुखानि । संहरत दुःखानि ॥ (C).
१९-२० । अथ यक्षरचरणस्य वृत्तस्य पंचमं भेदं पंचालनामकं वृत्तं लक्ष[य]ति, तक्केति। जं- यत्र यक्षरचरणे वृत्ते प्रतिचरणं तकारोऽतलधुस्तगण इत्यर्थः दिठ्ठ - दृष्टः, म उक्किठ्ठ - उत्कृष्टः पंचाल: कथित] इति शेषः ॥ तत् पंचालनामकं वृत्तमित्यर्थः । अत्र उल्टष्ट इति विशेषणं छंदःपूरणर्थमेव । पंचालमुदाहरति, मविति। मो-मः श्रीरामचन्द्र इति शेषः दुकबाद् - दुःखानि संघारि-संहृत्य, सुखानि देउ- ददातु ॥ पंचालो निवृत्तः। (E).
१९-२० । तस्केति। तकारो यत्र दृष्टः। पंचाल उद्दिष्टः ॥ तकारस्तगणः। उ० । म ददात [सुखानि] संहरत दुःखानि ॥ (G).
२१-२२ । नरेन्द्रं जगणं स्थापय । मृगेन्द्रं कथय ॥ उदाहरति । दुरन्तो वसन्तः । कान्तो दिगन्तरे ॥ (C.)
१९-२१। १ मकाल (A). १ जदि (A & E). २ सवार (B), सूक्लाइ (E). " संतारि (A), संहारि (B & C). ५ दुःखाइ (E). ६ एरेन्द्र (B & C). ७ मन्द्र (B). ८ कहेज (E & F). ( Dropt in (B), दिगंतर कंत (E & F).
For Private and Personal Use Only