________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णदृक्तम् ।
र्यगण: अणोत्रो - जनितः कृत इति यावत् सः फणिंदे - फणीन्ड्रेण शेषेण शशी भ[को]श्रो – भणितस्तत् शशिनामकं वृत्त - मित्यर्थः ॥ श्रथवा भवतीत्यध्याहृत्य भभी जणीओ ज्ञातव्यमि[इ] त्यर्थः इति योजनीयं । शशिनमुदाहरति, भवाणीति । दुरितं - दुरितं हरन्ती हस्ती - हसमाना [?] भवानी मां पात्विति शेषः ॥ शशी निवृत्तः । (E).
३४८
1
१५-१६ । समौति । शशी यो जनितः । फणीन्द्रेण भणितः ॥ उ[दाहरति] | भवानौ हतौ । दुरितं हरतु [न्तौ ] ॥ ( ( ).
१७ - १८ | मगणो रमणः । सखि कथितः ॥ उदाहरति । शशिना रजनी | पत्या तरुणी ॥ नाध्येति शेषः । (C)
-
१७-१८ । अथ त्र्यचरप्रस्तारस्य चतुर्थं भेदं रमणनामकं वृत्तं लचयति, सगणेति । सगणः गुर्वतगणो यच यचरचरणे वृत्ते महिओ – साधितः निर्दिष्ट इति यावत्, म रमण: कहिओ - कथितस्तद्रमणनामकं वृत्तं कथितमित्यर्थः ॥ केचित्तु सगण इत्यनन्तरं भवतौत्यध्याहृत्य सहि इदं सखोसंबोधनपरतया व्याकुर्वते । परे तु सगणेन सहिओ – सहितः रमणः कथित इत्याहु: । रमणसुदाहरति, सेति। शशिना चन्द्रेण रचणौ- रजनौ । पणापत्या भर्तृभूतेनेति यावत् तरुणी शोभायेत्यर्थः ॥ केचित्तु शोभत इत्यध्याहृत्य शशिना रजनौ पत्या तरुणीति पृथग्व्याकुर्वते । र[म] षो निवृत्तः । (E).
-
For Private and Personal Use Only
१७ - १८ । सगणो रमणः । सहितः कथितः ॥ उ [दाहरति] शशिमा रजनी | पत्या तरुणौ ॥ (G).