________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् । ससौ ओ' बोयो। फर्णिदे भलौरो ॥ १५ ॥ जहां, भवाणी हसंती । दुरितं हरतौ ॥ १६ ॥ ससौ'। सगणो' रमणो । सहिओ कहिओ ॥ १७ ॥ जहा, ससिणा रअणौ । पत्रणा तरुणौ ॥ १८॥ रमण ।
१३-१४ । अथ अक्षरपादस्य वृत्तस्य बतौयं भेदं प्रियानामकं वृत्तं लक्षयति, हे पिए इति। तिलि - चौणि रे-राणि मध्यलघुरगणात्मकानि अकबरे-अक्षराणि यत्र यचरचरणे वृत्ते लेक्सिए-लिख्यते, हे-यं पिए - प्रिया प्रियानामैतहतमित्यर्थः । केचित्तु हे पिए इति प्रियासंबोधनपरतया व्याकुर्वते। प्रियामुदाहरति, संकरविति। पाउणे-पावनः संकरो-भिवकरः संकरो- महादेवः गो-नः अस्मानिति यावत् पाउ - पातु रचलित्यर्थः ॥ प्रिया निवृत्ता । (E).
१३-१४ । हेदिति । हे इति यमर्थ । इयं प्रिया लिख्यते । अक्षराणि चौणि रगणाः ॥ उ०। शंकरः शंकरः। पावनः पातु नः ॥ ७).
१५-१६ । शशौ म यो मौतः। फणैन्द्रेण भणितः ॥ आदिसघुया नौतः प्राप्तः। उदाहरति । भवानी इसन्ती। दुरितं हरनौति : (c).
१५-१६ । अथ व्यचरचरणवृत्तस्य द्वितीयं भेदं शिनामकं वृत्तं लक्षयति, समीति । यत्र अक्षरपादे वृत्ते य-श्रादिलघु
१५ - १८। १ समीणो (B), ससौ सो (C), समौ यो (E & F). २ व शौचो (C). १ भणियो (E). ४ ममौ (A). ॥ सगणे (A), गगणो (B). . रमपी (B). .मी (A)
For Private and Personal Use Only