________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७
वर्णहत्तम्। हे पिर लेक्खिर । अक्षरे तिमि रे ॥ १३ ॥ जहा, संकरो संकरो। पाउणो पाउ णो ॥ १४ ॥ प्रिया। .
११-१२ । अथ अक्षरम् । ताली ज्ञायते । गोकर्णेस्त्रिभिर्वर्णः ।। उदाहरति । युभानस्मान् । चण्डौमो र[१]तु मः ॥ (C).
११-१२ । अथ अक्षरचरणस्य वृत्तस्य प्रस्तारक्रियया अष्टौ भेदा भवंति, तपाद्यं भेदं तालौनामकं वृत्तं लक्षयति, तालौति। यत्र यक्षरपादे वृत्ते पूर्व गो-गुरुस्तदनन्तरं कलो- कर्मः गुरुदयात्मको गणो भवति, मा ए- इयं ताली जाणैए-जायते, तत्ताखौनामकं वृत्तमित्यर्थः। कीदृशौ तौ बलो-त्रिवनेत्यर्थः । पदा गो- गुरुः कलो- गुरुदयात्मको गण एवं प्रकारेण यत्र प्रतिपरणं तो बसो-त्रयो वर्ण भवन्ति, ए-इयं ताली जाणैए - ज्ञायते ॥ अथवा तौ बलो-त्रिवर्णैः गो कलो - गुरुकर्णरूपैः नाखौए - तालीयं जाणैए-ज्ञायत इति व्याख्येयम् । तालीमुदाहरति, विति। मो-मः चण्डेमो - चण्डौशः तुम्हाणं-युभान् अन्हाणं - अस्मान् रकडे - रक्षत्वित्यर्थः । ताली निवृत्ता। १२ । (E). .११-१२ । अथ अचरम्। तालीयं ज्ञायते । गुरुः कर्णः त्रिवर्णः ॥ कर्णति द्विगुरोः संज्ञा ॥ उदाहरति] - युमानमान् । म: चंडीगः रचात् ॥ (G).
१३-१४ । भवति प्रिया लिख्यन्ते। अक्षराणि चौणि रगणरूपाणि ॥ रो लघुमध्यः । उदाहरति । शङ्करः शङ्करः । पावनः पातु नः ॥ शङ्करः शुभकरः। (C). १६ - १४॥ १ लक्विर (E). १ पक्षरी (B). १ प्रिय (A), प्रिया (C).
For Private and Personal Use Only