SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्मरत्तम्। २७-२८ । अथ चतुरचरम् । चत्वारो हाराः अष्टौ कलाः । दौ कौँ जाने तौर्णम् ॥ हारो गुरुः, कर्को विगुरुः, अत्र चाष्टौ कलाः कर्मद्वयञ्च पततौति वस्तुस्थितिमा, गुरुचतुष्कण तौर्शाछन्दः तावदपेक्षितम् । उदाहरति । जाया माया धूर्ताः पुत्राः । इदं ज्ञात्वा क्रियतां युक्रम् ॥ (C). २७-२८ । अथ चतरक्षरस्य प्रस्तारक्रियया षोडश भेदा भवंति, तेषु प्रथमं भेदं तौर्णानामकं वृत्तं लक्षयति, चारोति । यत्र चतुरचरचरणे वृत्ते विणे - द्वौ कणा - कौँ गुरुद्वयात्मको गणाविति यावत्, एवं प्रकारेण चारौ हारा - चत्वारो हारा गुरवः पतन्ति, तां तिला - तौर्ण आणे - जानौहि तौर्णानामकं तदुत्तं विद्धौत्यर्थः । कीदृशाः हाराः अट्टा काला - अष्टौ कला येषां ते अष्टकला इत्यर्थः ॥ अत्र चारी हारा अट्टा कालेति वृत्तपूरणार्थमेव । यत्र प्रतिचरणं कौँ गुरुदयात्मको गणौ भवतः मा तोर्णति निष्कर्षिः]। क्वचित्तु इट्टाकारा इति पाठस्तत्र दृष्टः पादपूरणर्थमपेक्षित इति यावत् श्राकारः स्यापनं येषां ते तादृशा इत्यर्थः । तीर्णामुदाहरति, जात्रा इति । जाया वधः [मात्रा] - माया मायावतीत्यर्थः, पुत्तो धुत्तो-पुत्रो धर्तः । दुले - एतत् जाणेज्ञात्वा जुत्तो-युक्त किज्जे-क्रियताम् ॥ कस्यचिदुपदेष्टुः संसारासक्तं प्रति वचनमिदम् । (E). २७-२८ । चारोति । अथ चतुरदरम्। चत्वारो हारा अष्टौ कलाः। द्वौ कौँ जाने तौर्णाम् ॥ हारो गुरुः, कर्णी दिगुरुः । उ०। जाया माया पुत्रो धूतः । इति ज्ञात्वा क्रियतां युक्तम् ॥ (G). 45 For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy