________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
बेबि मत्त सिर' ठाबि कहु' बला अंत ठबेहु। णब चउकल गण मन्झ धरि मणहराई करेहुँ।
२०६॥ दोहा।
२०५ । पित्र इति ॥ प्रिय भणामि मनोहरं परित्यज्य पयोधरं सुभगखभाव खिग्धं क्षणं स्थिरं कुरु ममः, यदि राजानं वा मंत्रिणमनुसरसि चचियं कौतुकादेव हि छंदो भण, यथा खलप्रेरकं । पयोधरो जगणः, राजादिवर्णनादौ प्रशस्तं मनोरंजक चेति भावः । केचित्तु यथा स्वलति सणं, यथा सूर्ण स्मृतिपथमुपैति तथैव छंद इत्याः । बौति ॥ द्वौ मल्यौ प्रथमं तुरगं पश्चात् हयगजपदातौन् प्रमरणशौलान् धारय, गरु सब्बौकुरु, यदि ज्ञात्वा निरुच्यतां दशगणयक्तं चतुर्पु पादेषु चत्वारिंशदवधारय, भण मदनहरं ॥ शल्यं लघुः, तुरगादयश्चतुर्माधिकाः गणा मव कार्या अंते गुरुरेवं प्रतिचरणं दश गणाः, तेषां च चत्वारिंभन्माचा भवंति इति भावः ॥ ५॥ (G). - २०६ । किन्तु तदिदमभिसन्धायाह, बेबौति। दिमात्र भिरसि स्थापयित्वा बलयमन्ते कुरु। नव चतुष्कलान् गणान् मध्ये त्वा मदनग्रहं कथय ॥ भिरपि श्रादौ । (C)....
. १.६। १ सि (B), सिरि (D & F). १ कर (E). ३ करेड (A & C), करेह (B), कनेड (E). ४ चोकत (E). " मझम (E). र करि (A, B & C). • मणराप (A). बनेड (E), करेड (F). ९९७ (A), ( (F).
For Private and Personal Use Only