________________
Shri Mahavir Jain Aradhana Kendra
३१
www.kobatirth.org
प्रातिपेङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तारादिदं छंदः पृथक्त्वेत्यर्थः, खण्ड खणो – चणमर्द्धक्षणं वा मणी - मनः थिर करहि - स्थिरं कुरु, जदू - यदा बिबि सल दौ भयौ द्वे मात्रे तेच लघुइयरूपे एकगुरुरूपे वात्र नाग्रहः,
द्यपि शख्य शब्द: लघुवाची तथाप्यत्र सामान्यमात्रापरो बोध्यः उदाहरणे प्रथमद्वितीयचरणयोर्ल घोस्तृतीयचतुर्थयोश्च गुरोर्दर्भमात्, अनुपदं दोहाते लचणे बे बि मन्त्तेति वच्यमाणत्वाचेति ध्येयं, पहिशिश्र – प्रथमं ग्टहीत्वा पादादौ दौ लघू स्थापयित्वेत्यर्थः, सन्निकरा - सनौकृतं गुरु - गुरुं बहिलि - वहिर्गृहीत्वा वहिः पादांत, तथाच चरणांत गुरुं स्थापयित्वेत्यर्थः, तुरगः गज: रथः एते दह गण - दश गणाः पत्र - पादे धरा - धृताः पसरंत - प्रेर[यं]ति । तुरगादयश्चतुष्क लदशगणदानबोधनार्थमुपनिबद्धाः । एवं च दौयमानेषु दशचतुष्कलेषु श्रादौ मात्रादयं लघुदयरूपमेकगुरुरूपं वा, अंते चैकगुरुरूपं देयं, न तु दशगणातिरिक्रमिति भावः । एवं च चालीस चत्वारिंशन्माचा इति शेषः घरा-घटिताः बुत्ते - उच्यते, दशचतुष्कलानां प्रतिचरांचवा - रिंशम्माचा: पतंतौत्यर्थः, तद् - तदा जग्गि णिरुत्तेड - जागरणं कृत्वा निरुकं, जागरणमच सावधानतोपलचणार्थं, तथाच मावधानतया पिंगलेन निरुक्तमित्यर्थः, मश्रणहरा - मदनग्टहनामकं वृत्तं भणु - पठ एवैनच जेम – यथा खलिन रिणो – स्खलदृणं तथा मणोहरु - मनोहरं मुणो – जानीहि यथोपचितम्टण[सु]द्धरौभवञ्चित्ताङ्क्षादकं भवति तथा श्रूयमाणमेतच्छंद इत्यर्थः, इति भाद्र – भणति, अर्थात् पिंगल इति भाव इति योजना || (E).
-
For Private and Personal Use Only