________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२०
प्राकृतपैङ्गलम् ।
१९८। यथा ॥ जईति ॥ यत् कृतधारा जिता नृपाचाः भोटांताः पौधत मानाचालिताः, भग्नाचौना दर्पण होना खोहाबले हाक्रंदः पतितः। उत्कलदेश उड्डायितः कौतिः प्राप्ता मालवराजबले, तेलिंगा भमा बहुलणलमाः कामौश्वरराजो यत्क्षणे चलितः ॥ ६८ ॥ इति दुर्मिला ॥ (G).
१८८ । अथ होरकच्छन्दः। नागः प्रभणति बौन् छगणन् अन्ते कुरु जोहलं हारं कृत्वा जल्य सुप्रियं विप्रगणेन शबलं । त्रयं धृत्वा इयं कुरु मात्राः पदे लिख्यन्तां, सो भणति को जानाति होरं सुकविर्दृश्यते ॥ छगणः षट्करलगणः, जोहो मध्यलघुः पञ्चकलः । षट्कले विशेषमाह हारेत्यादिना, हारो गुरुः, सुप्रियो दिलघुः, विप्रगणचतुर्लघुः श्रावश्यकः, हारसुप्रिययोर्वैकल्पिकमुपादानं, तथा चादिगुरुः सर्वलघुर्वा षट्कल इति पर्यवसानं, तदिदमुक्तं त्रयमित्यादिना । अयमर्थः - हारसुप्रियविप्राणमेवात्र प्रवेशः, तत्र च हारविप्र-सुप्रियविप्रयोर्यथेच्छमुपादानं, यद्दा चयं इयमित्यक्षरस्य वामगतिक्रमेण. योविंशत्यक पायातः, तथा च पयोविंशतिमात्राः पदे क्रियन्तामित्यर्थः । कीदृशो जनो गर्वण वदति अभिभाव्यैवं वदति, म दृश्यते तादृशो दुर्मिलक [?] इत्यर्थः ॥ (C).
१८६ । अथ होरनामकवृत्तं वक्षयति, गाउ पभणेति । हे सुप्रिय शिष्य श्रादौ तिणि छगण - चौन् छगणान् षट्कलगणानित्यर्थः जंपु - जल्य कथयेत्यर्थः, अंते – षटकचत्रयांते जोहलं- योद्धारं गणमिति यावत् करहि- कुरुम्व, तिमि धरहि
For Private and Personal Use Only