________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम् ।
अथ हौरः । (D).
खाउ' पभण तिमि छगण अंत करहि जोहलं हार' ठबित्र जंy* सुपि बिप्प गहि सब्बलं । तिमि' रहि afe करहि मत्त पहि" लेस्वर कोइ" जणइ" दप्प" भाइ हौर सुकइ" पेक्खर " ॥ १९९६ ॥
३१८
पौद्यमानाञ्चलन्ति भग्नचौना दर्जेहना : लौहबलेन [?] हाक्रन्दः । 'श्रङ्गान् श्रच्चरित्वा कौर्त्तिः प्राप्ता मोटितो मालवराजः तेलङ्गा भग्नाः पुनर्न लग्नाः काशौश्वरराजो यदा चलति ॥ कृतघाटिका: तश्रेणीका ये नेपालास्ते जिता दूत्यर्थ: । (C).
I
-
१८८ । अथ दुर्मिलामुदाहरति जे किचिन इति । येन हता घाटी पावित्र कित्ती - - प्राप्ता कौर्त्तिः स काशीश्वरराजः जखण - यस्मिन् चणे, जितः नेपाल: भोटांताः खदेहं ताडयन्तचलिताः, दर्पहीना: चौना: भगौलता : लोहावले हाचक्रन्दुः पतितः । श्रीडावितः अंतरिक्षं प्रापितः श्रोड, मोटितं मालवराजकुवं तैलंगाः पलायिताः परावृत्य नागताः ॥ (E).
"
करि (A).
१९९ । १ पाय (F). २ तिथि (4). ५ जासु (A), जप्पु (B), जम्प (C), पुणवि (D), पुष्पवि (F).
For Private and Personal Use Only
४ हार (A). सुविच (C).
(B). = धरणि (A), धरह (B & C ). ९ करण (B & C )
१० पचह
·
१२ जयज
(B & C ), अंत रगण ( D & F ). ११ कोण (A), कमण (D & E ), (E). ११ & १२ after सप्प भणद्द (C). १३ सप्प ( A, B & C ). १४ सुकवि (F). १५ पेक्क्षण (A), ट्रैक्खर (B & C ), मेक्चर (E). १६९० (A), १०० (F).