________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
३२१
हार सुपित्र भण' बिप्पगण तौर भिम सरीर। जोहल अंते संठबहु तेइस मत्त होर ॥२००९॥ दोहा।
बेबि करहि-त्रीन् स्थापय द्वौ कुरुव, एवं पत्रहि-पादेषु मत्त-मात्रा: लेकवए-लेखय, अंकानां वामतो गत्या चौन् दौ मिलित्वा चयोविंशतिर्मात्राः प्रतिचरणं स्थापयेत्यर्थः । एत[?]हार ठवित्र विष्प ग[ण हि सब्बलं - हारं गुरुं संस्थाप्य विप्रगणेचतुर्लघुकगणैः सबलं प्रचुर हौर - होरं पेकखए - प्रेक्षख, एवं तत् सुकविः दर्पण [भ]ति, एतत् कमण जणदू-कः जानाति न कोऽपौत्यर्थः, इति नागः प्रभणति ॥ अत्र त्रीन् षट्कलान् देहीत्यत्या षटकलस्य त्रयोदशापि भेदाः प्राप्ताः, तत्र दादशतम[Vide p. 22 --- Ed.] एव भेदो वारत्रयं देशो[यो] नान्य इति ज्ञापयितुं हारं संस्थाप्य, विप्रगणैः सबलमिति छंदोविशेषणमिति द्रष्टव्यम् । उक्त विधषट्कलानंतरं च यत्र रगण: प्रतिचरणं पतति तत् होरनामक वृत्तमिति फलितार्थः । (E).
१९८ । पात्र इति ॥ नागो भणति चौन् षट्कलानंते कुरु जोहवं, जोहलो रगणः । षट्कलकरणे प्रकारमाह, हारेति ॥ हारः स्थायः पुनरपि भो सप्रिय विप्रगणेन शबलः । दौ चौन् धारय कुरु, ते रगणो लेख्यते, कोऽपि जानाति दर्पण भणति
चार को नरव की बात को मारमा पनि
२..। १ गण (A, B & C). . तिच विध (E), नौहे (F). १ भिण (A), मित्त (E). ४ मनह (D). और (B & C), हिर (E), dropt in (F). ११ (A), १ (F).
For Private and Personal Use Only