________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्। रह बंजणसंजोत्रस्म जहा,
चेउ सहज तुहुँ' चंचला सुंदरि हृदहि बलंत। पत्र उण घलसि खुलणा कौलसि उण उल्हसंत ॥ ७॥ दोहा ।
है । यथा, मानिनि मानैः किं फलं, अयं यः चरणयोः पतति कान्तः । स्वभावामुजङ्गमो यदि नमति किं क्रियते मणिमन्त्रैः ॥ जे इत्यत्र वर्णयुतोऽप्येकारो लधुः । ६ । (G).
७। रहव्यञ्जनसंयोगपूर्वस्य लघुत्वमुदाहरति । चेतः महजेन त्वं चञ्चलं सुन्दरौदे पतितं पदे पुनः घूर्णसे, क्षुद्र क्रौडमि, पुनसलमत् । चाञ्चल्यं दर्शयति सुन्दरौति । हृदपदपतनमपि यो न गणेयति तस्य चाञ्चल्यं किं वर्ण्यते हुदपतनाङ्गीकारेऽपि न सुखमित्याह, पदे पदे घूर्णसे, तथाप्यादरो न क्रियते, कथमेतस्याः पदे घूर्णत्तिष्ठसि एतादृश्यपि यदल्लसितं क्रौड़नं तदतिमूर्खत्वं व्यज्यते । खुल्लनशब्दः क्षुद्रवाचौ। सुन्दरौत्यत्र रिकारस्य युकपरस्थापि लघुत्वम् । (C).
-
.। १ रह बंजणस जहा ( A, B, C & D), Nou est in (F). १ मरणे (A & B ), सहसे (C). ३ तुह (A), तुह (B), तुडं (E). ४ इदर (C), इदइहिं (D), हदहिं (E). . ५ ढलसि (F). जलसंत (A), संत. (B & F), उलणह (C), इलसंत (D).
For Private and Personal Use Only