________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
जइ दौहो बित्र बलो लहु जोहा पढइ होइ सो बिर लह। बखो बि तुरिश्र पढिो दोतिमि बि एक जाणेहरे ॥८। गाहा ।
७। रहव्यजनसंयोगस्य यथा, चेउ सहज इति । हे खुलणाअधमचेतः, तुई-त्वं सहज चंचला - स्वभावचञ्चलं, सुंदरिइदहिं च [ * * *] पत्र उण घलसि - पदमपि न वहिर्ददामि, किन्तु पुनस्तत्रैव उल्हसंत – उल्लासं विनोदं कुर्वत् कौलसि - कौडसि । अत्र सुन्दरि इति दूकारः हूद इति रकारहकारव्यञ्जनसंयोगे परे लघुर्बाध्यः, अन्यथा दोहाममचरणे एकादशमात्राणामुक्तवात् द्वादशमात्रापत्त्या छन्दोभङ्गः स्यात् । उल्ह इत्युकारोऽपि ल्ह इति लकारहकारसंयोगे परेऽपि लघुर्बाध्यः, अन्यथात्रापि पूर्ववदेव छन्दोभङ्गापत्तिः । ७ । (E).
७। रहव्यञ्जनोदाहरणं यथा। चेतः स्वभावात्त्वं चञ्चलं सुन्दरौहदे बलत् । पदमपि नापसरसि, क्षुद्र क्रौड़ सि पुनरुल्लमत् ॥ अत्र हे परे दूकारस्य लघुत्वम् । ७ । (G). ___। यदि दोघोऽपि वणे लघुजिया पद्यते सोऽपि लघुः । वर्णाऽपि वरितं पठितो दिवानप्येकं जानीहि, एकत्वेनैव तस्य
। १ दिहो (A). २ पट (C). ३ सोर (A). ४ पडियो (F). ॥ दीनिणि (B), दविण (C), दौत्तिणि (D), दुनिणि (E), दोनिण (F).
जाणेहि (A), जाणेह (B & C), जाणेड (E & F).
For Private and Personal Use Only