________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
माचादृत्तम् ।
जहा, माणिणि माणहिँ काहूँ'
फल एओ मे' चरणे' पडु' कंत ।
सहजे" भुअंगम ज
मइ किं करिर मखिमंत ॥ ६ ॥ दोहा।
Acharya Shri Kailassagarsuri Gyanmandir
( । उदाहरति । मानिनि मानैः किं फलं यच्चरणे पतितः कान्तः । महजेन भुजङ्गमो यदि नमति किं क्रियते मणिमः ॥ श्रच हिकार-इकारयोर्विन्दुयुक्तयोरपि लघुत्वम्, एवं शुद्धबोरेकारौकारयो- कारणका रगतैकारयोर्जका रगते कारव्यमन्यथा दोहाच्छन्दसः प्रथमढतीयपादयोस्त्वयोदशमाचत्यात् परयोसेकादशमाचत्वात् छन्दोभङ्गः स्यात् । (C).
६ । यथा उदाह्रियते इत्यर्थः, माणिौति । हे मानिनि मानेन किं फलं, जे – यतः कारणात्, कंत - कान्तः, एकोएवमेव, मानं विनैवेत्यर्थः, चरण पड - चरणयोः पतितः । एबमेवार्थं द्रढयति महज इति । भुजङ्गमः सर्पः, सहजे - प्रजतः स्वभावतः, मणिमन्त्राभ्यां विनैवेत्यर्थः, यदि नमति तदा मणिमन्त्राभ्यां किं कार्यं न किमपौत्यर्थः । श्रच माणहिं का इति इकारौ विन्दुयुतावपि लघू भवतः, एत्रो श्रच शङ्खौ एकारौकारौ, जे अत्र मिलित एकारो लघुर्भवति । दोहा द्वन्दः । ( । (E).
( । १ बाई (D), मावहिं काई (E).
४ पल (A), पढ़ (F). ५ सहज (D). ( ज (F).
2
९ जो (A).
For Private and Personal Use Only
१ परब (E).