________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माचारत्तम् ।
२८३
जहा, उच्चउ छात्रण' बिमल घरा तरुणौ घरिणौ बिणअपरा। बित्तक पूरल मुद्दहरा बरिसा समश्रा सुक्खकरा ॥
__ १७४ ॥ हाकलि । (A, B, C & F.) भगणवयमेव वा संस्थाप्य यदि दिजगणो दौयते अंते च गुरुर्दीयते, तदैवाक्षरषट्कं सगणभगणयोरक्षरचतुष्टयं च द्विजग[ण]स्य एकमक्षरं च गुरोरेवमेकादशाक्षराणि पूर्वार्द्ध प्रतिचरणं पतंति, उत्तरार्द्धपि चेदेवं दिजगणः स्थाप्यते तत्राप्येकादशाक्षराणि स्युः, तस्मादुत्तरार्द्ध सगणत्रयोत्तरं भगणचयानंतरं वा परस्परसंसृष्टैतत्त्रयानंतरं वा गुरुः प्रतिचरणं स्थाप्यते तदैवोत्तरार्द्ध दशाक्षराणि पतंति, एवं च प्रथमद्वितीयचरणयोईिजगणदानमंगोकृतपूर्व लक्षणकृता,* *तदनंगीकारेण चैतल्लक्षणमित्यस्मत्तातचरणोपदिष्टः पंथाः सुधौभिर्विभाव्यः। (E).
१०३ । मत्तेति ॥ मात्राश्चतुर्दश पदे पदे एकादशवर्णैः । दशाक्षराण्युत्तरदले हाकलिच्छंदः कथय ॥ ७३ ॥ (G).
१७४ । उदाहरति । उच्चोठानकं विमलं ग्टहं, तरुणौ रहिणै विनयपरा। वित्तेन पूर्ण मुद्राग्रह, वर्षासमयः सुखकरः ॥ उठानशब्दोऽङ्गानवाचौ, मुद्राग्रहं कोषागारम्। अत्र च यदि तदेत्यध्याहार्यम् । (C).
"१७४ । १ उच्च छावण (A), उच्च उठाचण (C), उच्च छावणि (D & F). १हरा (A). ३ धरणौ (A), घरणी (F). ४ विणकरा (B & C). ५ परख (B & C). मुदंहरा (D), मूलघरा (F). ७ बरिचा (A), बरौसा (D). ८ (५ (A), ०३ (F).
For Private and Personal Use Only