________________
Shri Mahavir Jain Aradhana Kendra
२८४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतयैङ्गणम् ।
अथ मधुभारच्छंदः । (D).
जसु पलइ' सेक्व' पचहरह एक्क' । चउमत्त' बेबि महुभार' एबि ॥ १७५९ ॥
१७४ | अथोत्तरलक्षणाभिप्रायेण हाकलौमुदाहरति उच्चति । यस्य उत्तमाच्छादितं विमलं गृहं, तरणी विनयपरा गृहिणी कांता, वित्तपूर्ण मुद्राग्टहं के [को]शभांडमित्यर्थः, तस्य वर्षासमयः
सुखकरः ॥ (E)..
१७४ | यथा ॥ उच्चेति ॥ उच्चमाच्छादनं विमलग्टहं, तरुणौ गृहिणी विनयपरा । वित्तपूर्ण कोशग्टहं वर्षा समयः सौख्यकरः ॥ तस्येति शेषः ॥ ७४ ॥ हाकलीति ॥ (G).
१०५ । अथ मधुभारच्छन्दः ॥ यस्य पतति शेषे पयोधर [ एकः ] । चतुर्मात्र aौ मधुभार एवं || एकचातुर्माचिकानन्तरं पयोधरो are: मिलित्वा द्वौ चातुर्मात्रिकौ । (C).
१०५ । अथ मधुभारनामकं वृत्तं वचयति जसु पलईति । जसु – यस्य चरणे इति शेष: चमत्त बेबि चतुर्माचिकौ दौ पततः, सेख - शेषे पादांते इत्यर्थः एक - एकः चतुर्माचिकइत्यर्थ: [ पल ] दू - पतति, कर्त्तव्ययोर्द्वयोश्चतुर्माचिकयोश्चांतिम
For Private and Personal Use Only
-
१०५ | १ पलई (F). २ सेख (A & E ), सेस (F). (B & C ), पच्चरहथ (E), पचोहर (F). ४ एक (F). चौमन (F). ६ वेषि (A), वेस (D), मौच (F'). मधुभार (E).
८ जावि (D), अवि (F). ( ( (A), ५ (F).
१ पचपच
५ चामत्त (D),
• महार (B & C),