________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
प्राकृतपेक्षणम् ।
मत्त चउद्दह पढम दल' एत्ररह' बसेहि' |
दह अक्खर उत्तर दलहि हाकलि' छंद' कहेहि ॥ *.
१७३° ॥ दोहा ॥
Acharya Shri Kailassagarsuri Gyanmandir
१०३ | मात्राश्चतुर्द्दश पदे पदे पतन्ति, एकादशवर्णैः । दशाचरायुत्तरदले हाकलिच्छन्दः कथय ॥ (C).
कृत्वा
१७३ | अथ नियमांतर मंगीकृत्य पुनर्दाकलौवृत्तं लचयति, मत्त चउद्दति । पढम दल - प्रथमदले पूर्वार्द्ध इति यावत् प्रतिचरणमिति शेषः, क्वचित्तु पत्र पत्र इति पाठस्तच पादे पादे अर्थात्पूर्वार्द्धस्य, उत्तरदले इत्य उक्तत्वादिति बोध्यम्, एग्गारह बषेहि - एकादशवर्णैः मत्त उद्दह – मात्राश्चतुर्द्द, उत्तर दलहि – उत्तरदले उत्तरार्द्ध दूत्यर्थः प्रतिचरणम् इत्यनुवंगः, दह अकबर – दशाचरैश्चतुर्दशमात्राः द्वत्यनुषंगः यत्र पतंतौति शेषः, तत् हाकलि छंद कहेहि - हाकलीनामकं छंदः कथय ॥ श्रच च प्रथम द्वितीयचरणयोर्द्विजगणैर्देय एव, अन्यथा एकादशाचरोक्त्यसंभवापत्तिः । तृतीयचतुर्थयोश्च द्विजगणेनैव देयः अन्यथा दशाच रोक्क्यसंभवापत्तिः, इति नियमे तात्पर्यमुन्नीयते । तथाहि क्रमेण विपर्ययेण वा सगण भगतौ अथवा मगणद्वयमेव
१०३ | १ पदम पश्च (C), पञ्च पञ्चचि (F). ९ इग्गारह (C), एगारच (D), स्म्मार (E). ३ वषेति (E). ४ दलह (B & C ). ५ हालि (C), काकलि (F). ( छन्द (B & C), कंदु (E). This sloka is not found
in (A) . ० ०r (F).
For Private and Personal Use Only