________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
२६८
मत्त अठाइस' पढमो बौए बत्तीस मत्ताई। पत्र पत्र अंते लहुअा सुद्धा सिक्खा बित्राणेहु ॥१६२॥
गाह।
भावः, सिकल -शिखां विद्धि इति शेषः, इति म प्रसिद्धः पिंगलः भणदू -भणति ॥ (E).
१६१ । अथ शिखा ॥ ममौति ॥ अभिवदने गजगमने पदे पदे द्विजाः षड्गणाः पयोधरमभिखाः। पठ प्रथम द्वितीये खलु प्रपतति विजगणो लघुर्देयो युगलदलयोभण्यते सा शिखा ॥ मशिखाः सहिताः ॥ दिजश्चतुर्लघुः ॥ पयोधरः य[] गणः । प्रथमे षड्विजा अंते जगणः, द्वितीये सप्त द्विजा अंते जगण: इति भावः ॥ ६१ ॥ (G).
१६२ । उनार्थं स्पष्टयन्नाह। मात्रा अष्टाविंशतिः प्रथमे, द्वितीये दावि[त्रिंशन्मात्राः । पदे पदे जगणोऽन्तेलघुकां शुद्धां जानौहि शिखाम् ॥ (C).
१६२ । अथ गाहछंदमा प्रकटौत्य पुनः शिखां लक्षयति मत्त अठाइसेति। यत्र पढम[हि] - प्रथमे पत्र-पदे मत्त अठाइस - मात्रा अष्टाविंशतिः पतंतौति शेषः, बौए-दितीये पत्र-पदे बत्तौम - द्वात्रिंशत् मत्ता-मात्राः पतंति, अंते - पादांते लहा- लघुः जगणस्येति भावः नियमेन पतति, तां शद्धां शिखां विजानौत ॥ अत्र अंते लहा इति दलदयेऽयंते
१९२। १ अगऽस (A). २ पदमे (A), पढमहि (E), पढम (F). ३ विचार (E). ४५४ (A), १२ (F).
For Private and Personal Use Only