SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रारत्तम्। २६८ मत्त अठाइस' पढमो बौए बत्तीस मत्ताई। पत्र पत्र अंते लहुअा सुद्धा सिक्खा बित्राणेहु ॥१६२॥ गाह। भावः, सिकल -शिखां विद्धि इति शेषः, इति म प्रसिद्धः पिंगलः भणदू -भणति ॥ (E). १६१ । अथ शिखा ॥ ममौति ॥ अभिवदने गजगमने पदे पदे द्विजाः षड्गणाः पयोधरमभिखाः। पठ प्रथम द्वितीये खलु प्रपतति विजगणो लघुर्देयो युगलदलयोभण्यते सा शिखा ॥ मशिखाः सहिताः ॥ दिजश्चतुर्लघुः ॥ पयोधरः य[] गणः । प्रथमे षड्विजा अंते जगणः, द्वितीये सप्त द्विजा अंते जगण: इति भावः ॥ ६१ ॥ (G). १६२ । उनार्थं स्पष्टयन्नाह। मात्रा अष्टाविंशतिः प्रथमे, द्वितीये दावि[त्रिंशन्मात्राः । पदे पदे जगणोऽन्तेलघुकां शुद्धां जानौहि शिखाम् ॥ (C). १६२ । अथ गाहछंदमा प्रकटौत्य पुनः शिखां लक्षयति मत्त अठाइसेति। यत्र पढम[हि] - प्रथमे पत्र-पदे मत्त अठाइस - मात्रा अष्टाविंशतिः पतंतौति शेषः, बौए-दितीये पत्र-पदे बत्तौम - द्वात्रिंशत् मत्ता-मात्राः पतंति, अंते - पादांते लहा- लघुः जगणस्येति भावः नियमेन पतति, तां शद्धां शिखां विजानौत ॥ अत्र अंते लहा इति दलदयेऽयंते १९२। १ अगऽस (A). २ पदमे (A), पढमहि (E), पढम (F). ३ विचार (E). ४५४ (A), १२ (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy