________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
प्राकृतपैङ्गलम् ।
१६१ । अथ शिखाच्छन्दः ॥ शिवदने गजगमने पदे पदे विजाः षड्गणाः पयोधरमशिखाः। पठ प्रथमं विविधलघुकं प्रकव्य द्विजवरगणमधिकं भण शिक्षस्व ॥ दिजः मलघुश्चतुष्कलः, तादृशाः षड्गणाः श्रादौ यत्र पयोधरः जगणः, तत्र शिखा । द्वितीयदले द्विदिलघन पूर्वाकान् प्रकथ्य पठत, तत्र द्विजवरगणं मर्चलघुचतुष्कलमधिकं भण, तेन द्वितीयदले सप्तदिजवरगणा अन्तरं[अन्ते] जगण इति विशेषः, एवं शिखाच्छन्दः शिक्षस्वेत्यर्थः ॥ (C). _१६१ । अथ शिखां लक्षयति मसिबभौति। हे शशिवदने गजगमने पत्र पत्र- पदे पदे प्रतिचरणमित्यर्थः पत्रहरह समिकल - सपयोधरशिखान् पयोधरो मध्यगुरुर्जगणस्तथा च मपयोधरा सजगणा शिखा अग्रभागो येषां तादृशान् अंतस्थितजगणानित्यर्थः दिगण छ - द्विजगणान् चतुर्लध्वात्मकगणान् घट् पढ - पठ द्वयोरपि दलयोः षड्विजगणानंतरं जगणं स्थापयेत्यर्थः। परंतु जुह दल-द्वितीयदलं पढम -प्रथमम् श्रादौ बि बिल-द्वौ दिलघू द्वौ दिलध्वात्मकगणावित्यर्थः पति-प्रकटीकृत्य अपरमेकं द्विजगणं प्रकटौक्वत्येत्यर्थः, दिनगण महिन- जगणसहितं द्विजगणैः पूर्वोक्तप्रकारेणापस्थितजगणैः षड्भिर्युक्रमिति भावः, पठ इत्यनुषंगः। प्रथमं लघुद्दयात्मकगणइयं संस्थाप्य अनंतरमंतस्थितजगणैः षड्दिजगणैः महितं द्वितीयं दलं पठेत्यर्थः, तथाच प्रथमदले अंतस्थजगणाः षडेव द्विजगणाः पतंति, द्वितीयदले तु अंत्यजगणाः सप्त दिजगणाः पतंतीति
For Private and Personal Use Only