________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
प्राकृतपैङ्गलम् ।
जहा, फुलित्र' महु भमर' बहु' रणि पहु किरण लहु" अबअरु बसंत ।
मलगिरि कुहर धरि पण बह
०
सहब कह सुणु" सहि गिल हि कंत ॥ १६३९ ॥ सिक्खा । ( A, B & C).
Acharya Shri Kailassagarsuri Gyanmandir
जगणोऽवश्यं देय इति सूचनोयं षड्ब्द्दिजगणानां चतुर्विंशतिर्मात्रा अंत्यजगणस्य च मात्राचतुष्टयमेवमष्टाविंशतिर्मात्रा: प्रथमचरणे, सप्तद्विजगणानामष्टाविंशतिर्माचा अंत्यजगणस्य च मात्राचतुष्टयमेवं द्वात्रिंशन्माचा द्वितीयचरणे पतंति यत्र, तत् शिखानामकं वृत्तमिति फलितार्थ: । (E).
१६२ । तदेव गाइच्छंदमाह ॥ मत्तेति ॥ मात्रा श्रष्टाविंशतिः प्रथमे, द्वितीये द्वात्रिंशन्मात्राः । पदपदयोरं ते लघुः, शङ्कां शिख विजानीत || ६२ ॥ (G).
१६३ | उदाहरति ॥ फुलति मधुके भ्रमरा बहवः रजनि - प्रभुकिरणा मलावतोर्लो वसन्तः । मलयगिरिकुसुमं धृत्वा पवनो वहति, मोढव्यः कथं श्टणु भण सखि निकटे न हि कान्तः || धृत्वा स्पृष्ट्वा । (C).
० कुतुम
१६३ । १ फुझिच्च (A & F). मह (A). ३ भमय (E). ४ र (D). ५ ब्ल (C), वपड (D), बड (F). ( अवर (A ), dropt in ( F ) . (C). ८ पुषण (B). ९ Dropt in ( C ), सवड (F). १० कन (D). (A), भर (C, D & F' ). १९५५ ( 4 ), ९९ (F).
११ सुण
For Private and Personal Use Only