________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
कत्थबि संजुत्तपरो बगो लहु होइ दंसणेण जहा । परिसद चित्तधिज्ज तरुणि कडक्वम्मिणिब्बुत्तं ॥ ४॥ गाथा ।
" ३ । अथैतदुदाहरति माई इति । माई-हे मातः यः * . * वृद्धः श्रतएव जीर्णः शौर्णन्द्रियाङ्गः, इत्री- हेयः त्यागयोग्यः एवमपि देवः क्रीडाप्रसनः, तं शj कामंती-कामयमाना गौरी गहिलत्त * * * सम्भौ पार्वत्या ब्रियमाणे विजयादौनां मखौनां परस्परसंलापवाक्यमेतत् । अत्र दौर्घादौनि स्पष्टान्येव । कुणदू इतौकारश्च चरणान्ते पातिते * * * (E).
३। यथा, माईति। मातः रूपे हेयो हौनो जीर्णोऽद्धो देवः । शम्भु कामयमाना मा गौरी प्राग्रहशैल्यं करोति ॥ अवृद्धो दरिद्रः । मातरिति सम्बोधनम् । प्रचार्यायां हित्यादौ संयोगपरत्वे, संभुमित्यादौ विन्दुयोगे हिमाचता, तेन मात्रापूर्त्तिरित्यर्थः । (G).
४। कुत्रापि संयुक्तपरो वर्णो लघुर्भवति दर्शनेम [यथा] तरुणिकटाक्षोर्मिसम्बन्धात् चित्तधैर्य स्खलतीत्यर्थः । अत्र है परे रिकारस्य लघुत्वं, अच परिसतीत्यत्र रिकारस्य [गुरुत्वे] दादशमात्रत्वं पादस्य न स्यात् । अत्र उच्चारणप्रयत्ने तौबमन्दभावे लघुगुरुभाव
४। १ कच्छवि (A). हसर (B & C), हसर (D & E). , एकल. व्यम्मि (B), कलकुम्मि (C). ४ णिवुत्तं (D & F).
For Private and Personal Use Only