________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
जहा, माई रूए' हे श्रो हिमो' जिलोअ बुदुनो देवो' ।
Acharya Shri Kailassagarsuri Gyanmandir
संभुं कामंती सा
गोरो गलित्तणं कुणइ ॥ ३ ॥ गाथा |
५। १ हे (B). (A & E), हेखो (B).
स्पेनेति । एवंभूतों वर्षो गुरुः ज्ञेय इति शेषः । स गुरुः बंक – वक्रः प्रस्तारादिषु पूर्वप्रविष्टाकारप्रशेषवत् श्रनृजुखरूपो लेखनीय इत्यर्थः । दुमतो – द्विमाचः * श्रमो - अन्यः 'आकारादिसंयुक्तपरानुस्वार विसर्गसहिताचरभित्र इत्यर्थः, लड छोटू - लघुर्भवति, लघुसंज्ञको शेयः, सुद्ध - शुद्धः प्रसम इत्यर्थः । एक्कचलो - एक क्लः एका कला मात्रा यस्मिन् सः तादृशः, लघोरेका मात्रा । २ । (E)..
२। तचार्य्यचा दोर्घलघ्वोचणमाच, दोहो इति । दीर्घः संयुक्तपरो विन्दुयुतः पातितचरणान्ते । म गुरुर्वको द्विमाचोऽन्यो लघुर्भवति शुद्ध एककलः ॥ वक्रो लेखनावसरे । अन्यो गुरुभिन्नः, शुद्धो रेखारूपः, एकमात्रश्चेति । २ । (G).
३। मातः रूपैर्हेयं हौनं जीर्णञ्च वृद्धं देवं शम्भुं कामयमाना सा गौरी तदनुग्रहाथ ग्रहिलतां करोति । होनः कपाखित्वात्, जीर्णस्तपसा शोषितः, सोऽपि दृडूः । गौरोत्यनेन रूपातिशयो व्यष्यते । माई इति सम्बोधनम् । ३ । (C).
• हिसोथ (C). ३. बुट्टी (C), बुढची (E). ५ गहिनणं (B), सच्हिलगणं (E).
For Private and Personal Use Only
४ देवो