________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् । दौहो संजुत्तपरो बिंदुजुओ पाडिओ'अ चरणते। स गुरू बंक दुमत्तो असो खहु होइ सुद्ध एकत्रलो' ॥२॥
[उग्गाहा Ed.]
२। खघुगुरुज्याप्तमिदं भावं, तज्ज्ञानार्थमाह, संयुकः परो यस्य सः। प्राचते विसर्गाभावादिसगी नोकः, अथवा विमर्गस्थापि विन्दुव्यात्मकत्वात् विन्दुयुक्तत्वेन तस्थापि साहः । परणान्तपतितस लधोरपि सुरुवं, द्वितीय चतुर्थपादान्तगस्य सर्वत्र गुरुता सम्भवति अन्यपादान्लगस्य कचित्, तदुक्तं- वसन्ततिलकादौ स्यादव्यत्र द्विचतुर्थयोरिति । गुरुः कथं लेख्य इत्याह वक्र इति; अन्यो लघुः खजुतया लेख्य इत्यर्थः । (C). : । प्रस्तारख गुरुलघुज्ञानाधीनत्वात्तलक्षणमाह, दौविति। दोहो दीर्घः श्रा, ई, ऊ, ए, ऐ, श्रो, श्रौ एते दौर्धाः । मंजुत्तपरो - संयुकपरः, संयुक्त परस्पर मिलितं * * * बिन्दुजुश्रो - विन्दुः अनुखारविसर्गों, अंः इत्येतो, ताभ्यां युतः, यत्तु प्राकृते विसर्गाभावात् अत्र विन्दुपदेन अनुस्वार एवेति, तत्र न हौदं प्राकृतमात्रविषयं, * * * पाडिनो चरणंते-पातितव चरणान्ते, पादान्तस्थिती लघरपि विवक्षया गुरुज्ञेय दूत्यर्थः । अतएवोक्त पादान्तथं विक
। १ पालिचो (B & C). .१ वे Droptin (F). १ गुरु (B). ४ एककली (C), एकपलो (E). .
For Private and Personal Use Only