________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
*
नागानुकरणरूपं मङ्गलमाचरति । जो बिबिह मत्तेति - यो
विवि *
त्रमात्रापदस्य मात्राप्रस्तार परत्वाद्विविधमात्राप्रस्तारैरित्यर्थः । बिबिमलम हेलं – विविमलमतिहेलं, वेः पचिणो
-
Acharya Shri Kailassagarsuri Gyanmandir
* .
गरुड़स्य विमल * परमतिः बुद्धिस्तया हेलाऽवधारणा
-
* *
वञ्चना यस्यां क्रियायां तद्यथा स्यात् तथा खबुद्ध्या गरुड़स्य वञ्चनां कृत्वेत्यर्थः । मात्ररपारं पत्तो – सागर * * * तरंडो - प्रथमो भाषातरण्ड: प्रथम श्राद्यः भाषा अवभाषा यथा भाषया अयं ग्रन्थो रचितः सा श्रवभाषा तस्या दूत्यर्थः त प्प पारं प्राप्नोति तथा पिङ्गलप्रणीतं कन्दःशास्त्रं प्राप्याव - भाषारचितैः तन्यपारं प्राप्नोतीति भावः, सो पिंगलो लाओ जश्र - उत्कर्षेण वर्त्तते । श्रयमाख्यायिकाऽनुसन्धेया- यथा किल ब्राह्मणवेषधारिणं पिङ्गलं नागोऽयमिति ज्ञाला गरुडस्तं व्यापादयितुं * वर्णमात्राप्रस्ताररूपाऽपूर्वा एका विधा मया ज्ञायते तां ग्टह्णात्विति गरुड़ं प्रति उल्का तेन च कथय विद्यामित्युक्तः प्रस्तारं भूमौ विरचयन् गरुड़ वञ्चितवानिति । १ । (E). The page is torn off, and the stars indicate the gaps.
* * *
श्रीगणेशाय नमः |
१ | यो विविधमाचा सागरपारं प्राप्तो विविमलमतिहेलम् । प्रथमं भाषातरण्डो नागः स पिङ्गलो जयति ॥ १ ।
* * *
वेर्गरुड़स्य पापबुद्धिप्रतारणं यथा स्यात्तथा । गरुड़ निर्मलमंतेरनादरो यथा स्यादिति केचित् । श्रनेकमाचा सागरमनः सुमतिदुर्गमो भाषारूपः पिङ्गलाख्यो ग्रन्थो जयतीत्यपि ध्वन्यते । (G).
For Private and Personal Use Only