________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपैङ्गलम् ।
नौर्यस्य सः, तरडा तरणि केति हारावतिः। प्राकृते इस्खता। तेन भावयैव छन्दःशास्त्रमुक्तवानित्यवगम्यते । केचित्तु लघुगुरुरूपा या [दि]विधा मात्रा मेव भागरस्तत्यारं प्राप्तः। अपिरवधारणे। विमलया मत्या हेला यत्र तद्यथा स्थान, निर्मलबुड्या हेलयेव पारङ्गत इत्यर्थः । प्रथममित्यनेन छन्दःशास्त्रस्य प्रथमप्रणेतायमेवेति गम्यते । अर्थान्तरमप्यनेनैव व्यज्यते - यो विविधमानाभिः सागरपारं प्राप्तः, विः पचौ अर्थाद्गरः, तस्य विमलमतो हेला यत्र तद्यथा, स्थात्, भाषा अनुनयवाक् मैव नौर्यस्य ईदृशो मागो जयति । एवं श्रूयते, भोक्तमुद्यतं गरुडं दृष्ट्वा मकौशलं सविनयं तमुवाच, भो गरड़ ! ममेदं कौशलं पश्य, यधेकवारश्चिखितं मया लिख्यते तदा मां भक्षय, इत्युक्त्वा सागरतीरे षड्विंशत्यचरपर्यन्तं प्रस्तारं प्रदार्य समुद्रं विवेश । गरुड़ोऽपि वञ्चनां बुद्धा गुरुत्वेन तं मत्वा तहेशादिरराम। एतादृशं बुद्धिवैभवं यस्य, अतएव जयति उत्कर्षण वर्तते, तं प्रति प्रणतोऽस्मौति व्यज्यते।
अथ गाथायां भगणोपन्यायो मङ्गलार्थः, प्रथम मृत्योदामीनयोर्भगणजगणयोर्योगोऽनुचितोऽपि कथमित्यवहितैर्भाव्यम् । १। (Cy. [Vide Slokas ३५ - १० Ed.]
१। यो विविधमात्रामागरपारं प्राप्तः, विविधा लघुगुरुरूपा माषा मेव सागरः, बि-अपि पादपूरणे । पचे विविधमात्राभिः मागरपारं प्रातः । पचे विः पक्षी प्रकरणाहरुडस्तस्य विमला मतिस्तस्था हेला अनादरो यथा भवति । (B).
१। ग्रन्थन्थारम्भे स्वाभीष्टसिद्धये छन्दःशास्त्रप्रवर्तकपिङ्गल
For Private and Personal Use Only