________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
इहिबारा बिंदजुत्रा एओ सुद्धा अरबम मिलिना बिलह । रह बंजण संजोर परे असेसं बि होइ सबिहासम् ॥ ५॥
सिंहिनी । (G) उगाहा (D)°
इत्युक्तं सरखतौकण्ठाभरणे, यथा, यदतीव्रप्रयत्नेन संयोगादेव गौरवं । न छन्दोभङ्गमित्याहुस्तदा दोषाय सूरय इति ॥ (C).
४। अथ संयुक्तपरस्य वर्णस्य क्वचिहुरुत्वापवादमाह, कत्थबौति। कत्यवि-कुचापि रकारहकारसंयोगादन्यचापौत्यर्थः, संयुकपरो वणे लघुर्भवति दर्शनेन लक्ष्यानुरोधेन, जहा - यथा उदाहियते, परिहमति चित्तधैर्य तरुणैकटाचनिर्वृत्तम्-अत्र ल्ह इति संयुक्ताहरे परेऽपि रि इति दुकारस्य लघुत्वमेव, अन्यथा मात्राधिक्यप्रमङ्गः। गाथा छन्दः । ४ । (E).
४। उगौत्या [? Ed.] गुरोः कचिदपवादमाह, कत्थ इति । कुत्रापि संयुकपरो वर्क लघुर्भवति दर्शनेन, यथा, परिस्खलति चित्तधैर्य तरुणौकटाक्षे निवृत्तम् ॥ परीत्यस्य लघुत्वे दादशमात्रता भवतीत्यर्थः । (G).
। १ कारा (F). ५ मि (A, B & C). १.मिलि (D) इनि पाठे जग्गाहा रंदा. " बिलइ (D). ५ विजण (D). ६ बसेसम्मि (A), पसं (D), बसेसम्मि होर (E), बसेसपि होर (F). . If एयो be read as short, the metre would be BAITT, otherwise füfeat.
For Private and Personal Use Only