________________
Shri Mahavir Jain Aradhana Kendra
२६६
www.kobatirth.org
प्राकृत पेङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जहा,
अहि' ललइ महि' चलइ गिरि खसइ हर खलइ ससि घुमइ श्रमि बम" मुअल जिबि उट्ठए । पुणु धसइ पुणु खसइ पुणु' ललई' पुणे' घुमइ पुणु बमइ जिबि " बिबिह परि समर" दिट्ठए ॥
o
१६० १९ ॥ खंजा ( A, B & C).
१६० । उदाहरति । मही लोलते, अहिञ्चलति, गिरिः पतति, हरः स्खलति, शशौ घूर्णते, श्रमृतं वमति, भटा जीवित्वोतिष्ठन्ते । पुनर्द्धावति, पुनः स्वलति पुनर्लोलते, पुनश्चलति, पुनघूर्णते, श्रम्टतं वमति, विविधप्रकारो रणो दृश्यते ॥ कस्यचि द्युद्धं वर्ण्यते, तत्र युद्धे भूकम्पादयो वर्ण्यन्ते । (C).
१६० । अथ खंजामुदाहरति अहोति । श्रहि ललइ – अहि: शेषः लल[य]ति स्थानच्युतो भवतौत्यर्थः, योद्धृणां पादाघातेनेति भावः । श्रतएव महि - मही पृथ्वौ चलदू - चलति श्रतएव मह्याश्रितः गिरिः कैलासः खमद्द - पतति, ततञ्च तदाश्रितो हरः खलद् – स्खलति, ततश्च तदा द्वा]लस्य: शनौ घुमद्द - हू [ घूर्णते, श्रतएव श्रमिश्र बमद - श्रमृतं वमति, ततखाम्टत संपर्कात्
हि ( A, B & C ). ३ पल (A & B). ५ Dropt in (A), चमद्र (I). ६ पु
१६० । १ महि ( A, B & C ). २ ४ चलदू ( A, B & C), रपल (F). जिव (A), भल जिविस (B), भट जिविश्व (C), सुचत जिविश्व (E). ० पुण (E & F). ८चल (C). ९ पुणु चलइ (A). १० मिश्र (A, B & C), पुण (E & F'). ११ Non est (A, B & C ), ओबिच (E), विजिय (F). ११रण ( A, B & C ). १३ ५१ (A), (० (F).
For Private and Personal Use Only