________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२६५
बिहू' दल ब पल बिप्पगण जोहल' अंत ठबेहु । मत्त इालिस' खंज पत्र दहगण* तत्य' मुणेह ॥ १५८° ॥ दोहा ॥
१५८ । एतदेव स्पष्टयन् विशेषान्तरमाह । द्वयोर्द्वयोर्नव पतन्ति विप्रगणा जोहलमन्ते स्थापय । मात्रा एकचत्वारिंशत् खञ्जायां पदे पदे यमकं कुरुत || द्वयोरिति पूर्व्वपदेऽपि तथेत्यर्थः, जोहलो मध्यलघुः पञ्चकलः । एवं क्रमेण खच्ायां प्रतिपादमेकचत्वारिंशमात्रा भवन्ति । यमकमनुप्रासः । (C).
१५८ । अथ दोहावृत्तेन स्पष्टीकृत्य खंजां लचयति बिहु दलेति । बिहु दल - दयोर्दयोः प्रत्येकमिति शेषः णब बिष्पगणा - [नव] विप्रगणान् पल - प्रकटयत, अंत - पादांते जोहलु - योङ्कारं मध्यलघु रगणमित्यर्थः ठबेड – स्थापयत, एवं खंज पत्र - खंजापादे खंजानामकस्य वृत्तस्य चरणे इत्यर्थः एत्रालिम मत्त - एकचत्वारिंशन्मात्राः, दहगण दश गण्णणन् तत्थ – तथ्यं
-
मुणे - जानीत II (E).
१५८ । लक्षणांतरमाह बिउति || दयोर्दलयोर्नव पतंति विप्रगणाः जोहणमंते स्थापथ । मात्रा एकचत्वारिंशत्, खंजापादे दश गणान् तथा जानौत || ५८ 1 (G).
For Private and Personal Use Only
१५ १ विल (F). २ जोहलु ( B, C & E). २ दुवे (1). चारिस (A), चालिस (B, C & E ). ५ पच जमा (C). ( नहि (A), तनि (C). ०५१ (A). This is different from the metre of the same name in the Sanskrit treatise of Pingala. Vide Ghosha's Compendium, p. 56.
34