________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
प्राचलपैङ्गलम्।
स्मर बुधमनो मोहयति ॥ ध्रुवं निश्चितं धारय, दिजवरः ममेलघुः चतुष्कजस्तादृशान् नव गणान्, अशियुता रजनौ शशिरजनो। पुनर्विशेषः इयोरपि पादयोर्विरतौ रगणपरा रगण: SIS परोऽन्तो यस्याः मा तथापरेति स्मर्त्तव्यमेतदिति भावः । (C).
१५८ । अथ खंजानामकं वृत्तं लक्षयति धुध धरित्र इति । हे कमखणणि-हे कमलनयने, यत्र विज पत्र-पाददये प्रत्येकमिति शेषः दिअवर एबगण - द्विजवरनवगणान् षट्त्रिंशलघनित्यर्थः धरित्र- त्वा अवसंव्येति यावत् बिरडू - विरतिर्भवतीति मेषः, पुणवित्र- पुनरपि च तदनन्तरं चेत्यर्थः रश्रण - रगण: मध्यमघुर्गण इत्यर्थः बुहत्रण मोहए -बुधजनं मोहयतौति भावः, जु-यतः बुहत्रण मण सुहद - बुधजनमनः सुखयति, यथा रजन्यां शशी मोहए - शोभते, तत् खंजावृत्तमिति शेषः, हे गजवरगमने त्वं सुमरु - मार पौनःपुन्येन भावयेत्यर्थः, इति बर फणिबहू - वरः फणिपतिः पिंगलः भणदू - भणति इति योजना ॥ यत्र षट्त्रिंशमध्वनन्तरं रगण: प्रतिचरणं पतति तत् खंजानामकं वृत्तमिति फलितोऽर्थः । इदं च विपदमेवेति ध्येयम् । (E).
१५८ । धुत्र इति ॥ ध्रुवं धृत्वा दिजवरान् नवगणान् कमलनयने विबुधजनमनः सुखयति यद्यथा शशौ रजन्यां शोभते । पुनरपि च विरतिर्दयोर्दलयोर्गजगमने रगणो वरः फणिपतिभणति स्मरणं बुधमनो मोहयति ॥ षट्त्रिंशलघूत्तरं रगण: कार्य इत्यर्थः, मा खंजेति भावः ॥ (G).
For Private and Personal Use Only