________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
।
Acharya Shri Kailassagarsuri Gyanmandir
we
छक्कलु मुह' संठाबिकहु चक्कलु पंच ठबेहु" । अंतहि एक हार दइ दो' छंद" कहे ॥ १५४ ॥ दोहा ॥
प्रामादिकः, एवं सति पादांते षट्कलगणालाभेन महुअर चरण अंत ले दिन इत्यद्येतनेन विरोधात् । एतत्पाठानुसारेणैव कैश्चिदग्रे महर चरणेति पाठं प्रकल्प्य तस्य च मुग्धशब्दस्य गुरुनामसूपात्तत्वात्तत्पर्यायत्वान्मधुरोगुरुस्तथाच मधुरो गुरुः अंत - चरणांते दौयतामित्यर्थः कृतस्तदपि भ्रमविलसितं लचणस्यापि वक्ष्यतायां मजर चरणेति पाठे कल्प्यमाने एकमात्रान्यनतया लचणासंगते: । (E).
१५२ - १.५३ | अथ द्विपदौमाह ॥ श्रईति ॥ आदिगुरुरिं दुर्यत्र भवति प्रथमं दीयते यो धनुर्द्धराः ॥ ततः पदातियुगलं परिसंस्था विधिना विहितं सुंदरं ॥ सरमेति । सरस्वत्या गृहौला प्रसादं ततः पृथिव्यां कुरुत कवित्वं कविजनाः । मधुरं चरणमंते गृहीत्वा दौयतां द्विपद जानीत बुधजनाः ॥ मधुरो गुरुः ॥ (G).
१५४ । उक्तार्थमेव स्पष्टौ कुर्व्वन् विशेषान्तरमाह षट्कलमिति । षट्कलं मुखे संस्थाप्य चतुष्कलान् पञ्च स्थापय । श्रन्ते एक हार
For Private and Personal Use Only
(F).
१५४ । १ श्कल मुह (A), बबलु मुह (B), इलु मुख (D). ( संढाणि वार (D), कर (D), हि (E) करेड (D & E ), कारेहि (E). (B & C ). ( हेर (A, D & E ).
५ पद (A),
• दोवर (D).
८रंतु (B).
कर (A, B & C ) १०४८ (A), ५४ (F).