________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रासलपङ्गलम् ।
भणत बुधजनाः ॥ इन्द्रशब्दो मध्यविनधुषटकलवाचौ, धनुर्द्धरचतुकलः, पदातिकोऽपि चनुष्कलः, मधुकरचरणः षट्कलः । (c).
१५२–१५३ । अथ दि]पदौनामकं कृत्तं लक्षयति श्रादूगेति। हे बुहप्रणा - बुधजनाः, जत्व - यच पढम[हि]-[प्रथमे] परणे, इदं चोपलक्षणं द्वितीयेऽपि बोध्यम्, बाइग-श्रादिगः श्रादियः पादाद्यइति यावत् इंदुः- षट्कलो भवति, ततश बेबि धणहरं - द्वौ धनुर्द्धरौ चतुष्कलाविति यावत् दिनद-दौयेते, तथा पादक जुअल - पदातियुगलं पुनरपि चतुष्कलयुगलमेवेत्यर्थः परिमंठबहु-परिस्थापयत, अंत - अंते पादांत महरचरण - मधुकरचरणः षट्कल रत्यर्थः । दिन-दौयते, एवं दोबद्दिपदौं भणत, तहि- तथा हे कण - कविजनाः, मरमदू ले[]इ पसाउ] - मरखत्याः सकाशाहहीत्वा प्रसादं पुहबिहिपृथिव्यां बिबिह चित्त सुंदरं-विविधचित्तसुंदरं विविधानि अनेकप्रकाराणि यानि चित्तानि तेषां रमणीयं सर्वलोकमनोहरमित्यर्थः कत्त- कथि[वि]त्वं अनेन च वृत्तेनेति शेषः करहकुरुत, अनेन छंदमा निर्मितं कविलं. सर्ववममनोहरं भवतीति • भाव इति योजना।
अत्र यद्यपि इंदुशब्दः लघुद्योत्तरंगुरुदयात्मक-षट्कलवाचौ, तथाप्यत्र षटकलमामान्यपरोऽवमेयः, उदाहरणे तथैव दर्शनात् । मधुकरचरणशब्दच यद्यपि षटकलनामसु पूर्व नोपात्तस्तथापि मधुकरचरणनां षट्वसंख्यामत्त्वादचापि तत्पुरस्कारेणैव षट्कलपरो बोध्या । कचित्तु दिवा तिलि धणुहरमिति पाठः, सः
For Private and Personal Use Only