________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रातलम् ।
दाणब'देब बेबि ढुक्तउ' गिरिबर' सिहर कंपित्रो। इत्र गश्र पात्र घाअ उटुंतउ धूलिहि गण झपित्रो॥
१५५ ॥ दोबइ । (A, B, C & F). दत्त्वा द्विपदोच्छन्दः कथय । मुखे श्रादौ, हारं गुरु, पूर्व यः षट्कलः अन्ते दातव्यत्वेनोकः तत्रायं विशेषः चतुष्कलान्ने गुरुरेक रति। ().
१५४ । अथ उद्दवनिकांतरं मनसि विधाय दोहावृत्तेन पुनविपदौं लक्षयति छकास्लु इति । छक्कनु - षटकलं मुह संठाबिकद-मुखे श्रादौ संस्थाप्य, पंच पक्कनु - चतुष्कवान् करेकुरुत, अंतहि-पादांते एकहि-एकमेव हारं गुरुं देरदत्त्वा, दोबइ छंद कहेड-द्विपदौछंदः कथयन । पूर्वं षट्कलामंतरं चत्वारश्चतष्कलास्तदनंतरं च पुनः षट्कल इत्युकम, ददानौं तु पादांतस्थषटकलांतर्गतं चतुष्कलं चित्ते कला षट्कलानंतरं पंच चतुष्कला उकास्तदनंतरं च षट्कलांतर्गतस्य भाषायुगस्योर्वरितवातस्यैवैको गुरुदय इत्युक्तमित्युवनिकालतः एवं पूर्वापरयोर्भेदः । इदं च वृत्तं द्विपादमेव न [चतुष्यादं, उदाहरणानुरोधादिति केचित् । अन्ये तु यदौदं द्विपादमेव, तहि लक्षणं यादचतुष्टयेन कथं कृतमिति इदं चतुष्पादमेव, न चोदाहरणविरोधस्तस्य चरणदयेनापि संभवात्, न चैतादृशमन्यत्र न दृष्टमिति वाचं, घोडाचरणायावत:पादिकाया एकस्यैव चरणस्योदाहतवादित्याडः।
१५। १ दाणच (E). २ दुकंतु उ (D). १ गिरियड (D). ४ कंपनी (C). " पच (D). 4 गषण (D). . थोपियो (F). EC (A), "(F).
For Private and Personal Use Only