________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२१५
जत्ते सब्बहि होइ लहु अद्ध बिसज्जहु ताम । तह बि' बिसज्जहु एकसरु रहि पमाणे णाम॥१२४॥
दोहा। इति षट्पदप्रकरणम् ॥
मुनिः ७१, इति एहत्तरिहि - एकमप्ततिः षट्पदनामानि छंदभार- छंदःकारकः पत्थरि - प्रस्तार्य लेहद - लभते, इति पिंगलः कहदू - कथयति ॥ (E).
१२३ । मेरु इति ॥ मेरुः ४०, मकरः ४१, मदः ४२, सिद्धिः ४३, बुद्धिः ४४, करतलं ४५, कमलाकरः ४६, धवलः [४०] मदनः ४८ ध्रुवः ४६, कनकं ५०, कूर्मः[?] ५१, रंजनः ५२, मेधाकरः ५३, गौमः ५४, गरुडः ५५, शशौ ५६, सूर्यः ५७, शल्यं ५८, नवरंग: ५८, मनोहरः ६०, गगनं ६१, रत्नं ६२, नरः ६३, होरः ६४, भ्रमरः ६५, पोखरः ६६, कुसुमाकरः ६७, ततः दोपः ६८, शंखः ६९, वसुशब्दः ७०, मुनिः ७१ ॥ नागराजः पिंगलः कथयति ॥ षट्पदे नामान्येकसप्ततिः छंदस्कारः प्रस्तायं कथयति ॥ २३ ॥ (G).
१२४ । तथाहि यावद्भवति मार्लघुभिरर्दू विसर्जय । तत्रापि एकं शरम् एतत्प्रमाणं नाम ॥ सर्वैर्लघुभिहिईि]पञ्चाशदधिक [शतं] तस्यार्द्धदूरीकरणे षट्सप्ततिरवशिष्यते। तत्रैकपञ्चसंख्यायां
१९४। १ जेत्ते (B, C & E), जते (D), हुने (F). १ सव्वर (B & C). ३ विसज्जा (B & C), विनजहिं (D). ४ तासु (F). ५ पुणवि (A), नवि (D). ६ विसज्जद (B & C), विसजहिं (D), विसज्जह (E), विसज्जउ (F). ७ एकबसर (B), एकपर (C & F). ८ एह (A), एम (B & C). र पमाणे हि (B & C), परमाणे (D). १० २१ (A), २५ (F).
For Private and Personal Use Only