________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
प्राकृतपैङ्गलम् ।
स्थापयित्वा लेहदू - लभ्यंत इति पिंगल कहद् - पिंगख: कथयति ॥ (E).
१२२ । अथ नामान्याह ॥ अजयः १, विजयः २, बलिः ३, कर्ण: ४, वीरः ५, वेतालः ६, वृहन्नलः ७, मर्कटः ८, हरिः ६, हरः १०, ब्रह्मा ११, इंदुः १२, चंदनं १३, शुभंकरः १४, श्वा १५, सिंहः १६, भाईल: १७, कूर्मः १८, कोकिलः १८, खरः २०, कुंजरः २१, मदनः २२, मत्स्यः २३, तालंकः २४, शेषः २५. सारंगः २६, पयोधरः २७, ततः कुंदं २८, कमलं २९, वारण: ३०, शरभः ३१, जंगमः ३२, द्युतौटः ३३, दाता ३४, शरः ३५, सुशरः ३६, समरं ३७, मारमः ३८, मरटः ३८, षट्पदनामानि पिंगलः कथयति ॥२२॥ (G).
१२३ । मेरुः मकरः मृगः सिद्धिबुद्धिः करतलं कमलाकरः धवलो मलयो ध्रुवो धर्मः किशलयो व्यजन[?] मेधाकरः गौमः गरलं?] शशौ सूरः मन्दो नवरङ्गः मनोहरो ग[ग]नं रत्नं नरः होरं भ्रमरः शेखरः कुसुमाकरः ततो द्वौपः शङ्खः वसुः मत्यः रणु नागराजपिङ्गलः कथयति षट्पदनामान्येकसप्ततिं छन्दमां परं कथयति ॥ (C). __ १२३ । मेरुः ३८, मकरः ४०, मदः ४१, सिद्धिः ४२, बुद्धिः ४३, करतलं ४४, कमलाकरः ४५, धवलः ४६, मदनः ४७, ध्रुवः ४८, कनकं ४६, कृष्णः ५०, रंजनः ५१, मेधाकरः ५२, ग्रीष्मः ५३, गरुड़ः ५४, शशौ ५५, शूरः ५६, शल्यं ५७, नवरंगः ५८, मनोहरः ५८, गगनं ६०, रत्नं ६१, नरः ६२, हौरः ६३, भ्रमरः ६४, सेखरः ६५, कुसुमाकरः ६६, दिपः ६७, शङ्खः ६८, वसुः ६८, शब्दः ७०,
For Private and Personal Use Only