________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
प्राकृतपैङ्गलम् ।
दूरोकृतायामेकसप्ततिनामानि भवन्तौत्यर्थः। इति षट्पदप्रकरणम् ॥ (C).
१२४ । अथैतेषां प्रकारांतरेण संख्यामाह जत्ते इति । यावंतः सर्व लघवो भवंति अद्धं विसृज्यतां तन्मध्ये। तत्रापि विसृज एक शरं पंचकं, पर इति पंचसंज्ञा, एतत्प्रमाणेन नामानि विद्धौति शेषः ॥ श्रयमर्थः, दिपंचाशदुत्तरं शतं लघवः अंतिमभेदे ये, तन्मध्ये अर्द्धत्यागे षट्सप्ततिरवशिष्यते, तत्र पंचत्यागे एकसप्ततिरवमिष्यते, तत्प्रमाणेन एकमन्नतिप्रमाणानि नामानि भवतीत्यर्थः ।
अथैते भेदाः स्वरूपतो लिखित्वा प्रदश्यते । गुरु ७० लघु १२ अजयः, गुरु ६६ लघु १४ विजयः, गु ६८ व १६ बलिः, गु ६० ल १८ कर्णः, ग ६६ ल [२०] वौरः, गु ६५ ल २२ वेताल:, ग ६४ ल २४ वृहन्नटः, गु ६३ ल २६ मर्कटः, गु ६२ ल २८ हरिः, गु ६१ ल ३० हरः, गु ६० ल ३२ ब्रह्मा, गु ५८ ल ३४ इंदुः, गु ५८ ल ३६ चंदनं, गु ५७ ल ३८ सुशभंकरः, गु ५६ ल ४० श्वा, गु ५५ ल ४२ सिंहः, गु. ५४ ल ४४ शार्दूलः, गु ५३ ल ४६ कूर्मः, गु ५२ ल ४८ कोकिन्तः, गु ५१ ल ५० खरः, गु ५० ल ५२ कुंजरः, ग ४८ ल ५४ मदनः, गु ४८ ल ५६ मत्स्यः, गु ४७ ल ५८ ताडकः, गु ४६ ल ६० शेषः, गु ४५ च ६२ मारंगः, गु ४४ ल ६४ पयोधरः, गु ४३ ल ६६ कुंदः, गु ४२ ल ६८ कमलं, गु ४१ ल ७० वारण:, गु ४० ल ०२ शरभः, मु ३८ ल ७४ भसलः, गु ३८ ल ७६ जांगलः, गु ३७ ल ७८ शरः, गु ३६ ल ८० सुमरः, गु ३५ ल ८२ समरं, गु ३४ ल ८४ मारमः, गु ३३ ल ८६ मरमः,
For Private and Personal Use Only