________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृतम् ।
चउ अग्गल' चालीस गुरु एक्कक्के गुरु' लेहु । जो गुरुहीणउ सक्क सो णाम ग्गहण कुणे हु' ॥ ११० ॥
दोहा ।
Acharya Shri Kailassagarsuri Gyanmandir
علیم
१ ह
१०९ । श्रथ काव्यमात्रलचणमाह || श्राईति ॥ श्रादावते इयं लयोस्त्रयस्तुरंगमा मध्ये । तृतीयो जगणः किंवा विप्रगण:
काव्यस्य लक्षणं बुध्यस्व ॥ ८ ॥ (G).
११० । अथ काव्यच्छन्दमो भेदान् दर्शयितुमुपक्रमते । चतुरग्रचत्वारिंशद्गुरव एकैकस्मिन् गुरुं लघु नय, यो गुरुद्दीनः शक्रमनामग्रहणं कुरु ॥ चतुरयेति चतुरधिकेत्यर्थः । चतुरधिका चत्वारिंगगुरवोऽच सम्भवन्ति एकादशगुरु लघुदय - युक्रेकैकपादयोगात् । श्रच च एकैकगुरुस्थाने लघुदयकरणे यो गुरुहीनः स शक्रनामे - त्यर्थः । (C).
११० । अथ वक्ष्यमाणेषु काव्यभेदेषु शक्रनामकं भेदं लचयन् भेदान [न] प्रकार माह च श्रग्गलेति । च श्रग्गल चालीम गुरु – चतुरधिकचत्वारिंशद्गुरु काव्यपादचतुष्टयं चतुश्चत्वारिंशगुरु द्वति यावत्, एक्कक्के गुरु लेद्र – एकैकं गुरु ग्टहाण न्यूनं कुरू एवं कृते च जो गुरुहौण्ड – यो गुरुहौनः एकैकगुरुप्रासेन द्विलघुवृया क्रियमाणेषु भेदेषु यः सर्वलघुरित्यर्थः भक्तौति शेषः, 'यो स[क्क – स्] शक्रः । तत्र च एकेक गुरुवृड्या लघुदयहासेनेति
For Private and Personal Use Only
११० । १ चम्पल (B), चपलग्ग (C), चतुम्गल (F). २ लडगुरु (C). ३ देह (D & F'). ৪सज (A), खोइ (B, C & D). ५ करेड (A) (८ (A), C (F').