________________
Shri Mahavir Jain Aradhana Kendra
१८८
www.kobatirth.org
प्राकृतपैङ्गलम्
1
Acharya Shri Kailassagarsuri Gyanmandir
इम - एवं, बिड लक्खा - द्वे लक्षणे एक कद्र - एकं कृत्वा पढ
एष छप्पन पत्थार -- षट्पदप्रस्तारः ॥ (E) .
१०८ । अत्र च काव्यनामच्छन्दः पादचतुष्टयेन भवति, उल्लाल - पदद्वयोसाहित्येन च तत्र षट्पदत्वमिति दर्शयितुमादौ काव्यच्छन्दो दर्शयति । श्रादावन्ते द्वौ षट्कलो, चथस्तुरङ्गमा मध्ये । तृतौये जगणः किं विप्रगणः काव्यलक्षणं बुध्यस्व ॥ तुरङ्गमञ्चतुष्कलः, किमिति विकल्पेन सर्व्वलघुचतुम्कलो विप्रगण: || (C).
-
BA
१०९ । अथ षट्पदोपयोगिकाव्यलचणमाह श्रत इति । यच श्रादौ अंते, दुङ इल – दो षट्कलौ भवतः इति शेषः, एक आदौ एक: अंते इत्यर्थः, मझ – मध्ये श्रद्यंतस्थयोः षट्कलयोरंतराले इत्यर्थः, तिमि तुरंगम - त्रयस्तुरंगमास्त्र [य]यतुः कलाः भवंतौति शेषः तच तौए- तृतीये स्थाने द्वितीयचतुःकल इत्यर्थः जगणो मध्यगुरुर्गणः किंवा विप्रगणचतुर्लघुकोगण: कर्तव्यः, तत् कब्बह लक्खण - काव्यस्य लचणं, बुझ्झ - बुध्यतां ॥ श्रयमर्थः, प्रथमं षट्कलस्ततस्त्रयश्चतुष्कशास्ततश्च षट्कलः एवं प्रतिपादं पंच गणाः कर्त्तव्यास्तेष्वेव च प्रथमषङ्कला * * * त्रये तृतीयो गणो जगणो विप्रो वा विधेयः एवं च तृतीये विप्रश्चेद्दीed तदा सर्वात्मकोऽपि काव्यभेदो भवति, यदि च जगणोदौयते तदा तु न तृतीयस्थजगणांतर्गतस्य एकैकगुरोः प्रतिचरणमावश्यकत्वात्सर्वगुर्वात्मकस्तु न भवति च, जगणपचे तृतीयस्यगणाद्यंतस्थस्य लघुस्य प्रतिचरणमावश्यकत्वादिति, विप्रपचे च चतुर्लघूनां प्रतिचरणमावश्यकत्वादिति सुधीभिर्विभावनौयम् । (E).
"
For Private and Personal Use Only
•