________________
Shri Mahavir Jain Aradhana Kendra
१९०
www.kobatirth.org
c
प्राकृत पेङ्गलम् ।
जहा, जसु कर फणिबइ बलअ तरुणिबर तणुमह बिलसइ '
णश्रण अणल` गल गरल बिमल ससहर र सिर बिसइ । सुरसरि सिरमह रहइ" सअलजण* दुरित दमण कर", हसि ससिहर' हरउ दुरित' बितरह अतुल अभअबर" ॥ ११११ ॥
१
सक्कर । (B & C).
Acharya Shri Kailassagarsuri Gyanmandir
--
शेषः, णाम ग्गहण कुणेड - नामग्रहणं शंभ्वादिभृंगांतमिति भावः कुरुष्व । श्रयं भावः - तृतीये जगणदानपचे प्रथमषट्ङ्कलस्य गुरुचर्य, द्वितीयचतुष्कलस्य गुरुद्वयं, टतौयचतुष्कलस्य जगणखरूपत्वात्तस्यैको गुरुः, चतुर्थचतुष्कलस्य गुरुदयं, पंचमस्य षट्लस्य गुरुत्रयमेकादश गुरवः, जगणाद्यंतःस्थलघुद्रयं च प्रतिचरणं काव्ये आवश्यकं, चरणचतुष्टये च मिलित्वा चतुश्चत्वारिंशद्गुरवोऽष्टौ लघव आवश्यकाः, अतएव काव्ये सर्व्वेऽपि चरणा गुरुरूपा एवेति न संभवति जगण - पचे श्रष्टलघूनां विप्रपत्ते षोड़शलघूनामावश्यकत्वात् तेषु च [चतुः]चत्वारिंशद्गुरुषु क्रमेण एकैकगुरुड्रासेन लघुदयया भेदेषु क्रिय१११ | विसर (B). २ बल (A). ससि (F). वह ( A, B & C ). सचन ( C ). ( दलप ( B, C & D). ससिहर (B & C ). ९ हर हर दुरित (D), तुच्च दुरित हरज (E). १. ड (C), वितरद्द सौ (E), वितर हर (F). १० (F). १६ शक्र । (A).
३ सिजसु (D), ससि जसु (E),
५ सयलय (A),
मरुसचल (B); हसि हर (A)
० कद (B). दुरित (A), हर दुरित (B), हरदु तुह दिसउ (A), तुच्च वितरहड (B), ११ अभयबर (B). १२ C (A),
For Private and Personal Use Only